SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२ ५९|| श्रीदश| यणं कहिये, किंतु सेसेहिवि तित्थकरहिं एवमाख्यातं, छहं जीवस्स निकायस्स तिहवि दाराणं अस्थो जहा नामनिष्फणे अध्ययनोवैकालिका निक्खेबे भणिओ तहेव इहवि भाणितब्बो, अज्झाइ जम्हा तम्हा अज्झयणं, ततो समणो जहा सामण्णापुब्बए तहेव इहवि, पोद्घात: चूणों भगवया इति एयस्स जहा हेडतो भणिओ, महंतो यसोगुणेहि वीरोति महावीरो, एत्य सीसो भणइ- णणु 'सुयं मे आउसंतेण' ४ आ. एवं गज्जति समणेण भगवया महावीरेणं एयमज्झयणं पनत्तामिति किं पुण गहणं कयमिति , आयरिओ भणइ-समणो चउब्बिहो,1% ॥१३२॥ तं०-णामसमणो ठवणसमणो दब्बसमणो भावसमणोत्ति, एवं भगवमवि चउब्बिहो, एवं महावीरोवि चउब्विहो भवति, तत्थ नामठवणादब्वाणं पडिसेहनिमित्तं भावसमणभावभगवंतमहावीरग्गहणनिमित्तं पुणोगहणं कयं, 'पा'पाने' धातुः, अस्य धातोः काश्यपूर्वस्य 'आतोऽनुपसर्गे' (पा. ३-२-३) इति का प्रत्ययः, काश्यं पिबतीत्येवं विगृह्य उपपदसमासे सुलुक् अनुषन्धलोपः 'अतो लोपे' (पा. ६-४-४८) त्याकारलोपः परगमने काश्यपः, काशो नाम इक्खु भण्णद, जम्हा तं इक्खु पिचंति तेन काश्यपा अभिधीयत, अथवा काश्यप गोतं कुलं यस्य सोऽयं काशपगोतो तेण काशपगोत्तेण, प्रवेदिता नाम विविहमनेकपकारं कथितेत्युक्तं भवति, सुपक्खाया नाम सोभणेण पगारेण अक्खाता सु? वा अक्खाया, सुपपणत्ता णाम जद्देव परूविया तहेव आइण्णावि,इतरहा जब उबईसिऊण न तहा आयरंतो तो नो सुपण्णता होतिति,सेय नाम पत्थं, 'मेति अत्तमो निसे, अहिजिउं नाम अज्झाइउं, अज्झयणं नाम 'अज्मप्पस्साणयणं कम्माण अवचयो उबचियाणं | अणुवचयो य नवाणं तम्हा अज्झयणीमच्छीत ता॥१॥ धम्मो पण्णविज्जमाणो बिज्जति जत्थ सा धम्मपन्नत्ती. एत्व सीसो तमज्नयणमजाणमाणो आह- 'कयरा खलु सा छज्जीवणिया णामज्झयणं समणेणं भगवया महावीरेण कासवण जाव पन्नत्ती, आयरिओ भण्णा-'इमा खस्लु सा ॥१३२॥ SACREAKAAREE दीप अनुक्रम [३२-७५] SHARE [137]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy