SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा श्रीदश अध्ययनो. पोद्घातः चूर्णी । ||३२ ५९|| दीर्घायुष्कत्वं च सर्वेषां गुणानां प्रतिषिशिष्टतम, कहं , जम्हा दिग्घायू सीसा तं नाणं अमेसिपि भबियाणं दाहिति, ततो य बैकालिक अब्बाच्छिची सासणस्स कया भविस्सइचि, तम्हा आउसंतग्गहणं कयंति, तेन सर्वनाम्नतृतीयैकवचनं त्यदायत्वं' (पा.७-२-१०२) अतो गुणः (पा. ६-१-८७) पररूपत्वं 'टाऊसिङसामिनात्स्या ' इति (पा. ७.१-१२) टावचनस्य इनः आदेशा, 'आर गुणः । ४ अ. (पा. ६-१-८७) परगमनं तेन भगववा-तिलोगवंधुणा, एगो विगप्पो गोइयाणि वितियो विकप्पो मण्णइ-सुयं मे आउर्स तेणं, सुयं मयाऽऽयुषि समेतेन तीर्थकरण-जीवमानेन कथित, एष द्वितीयः विकल्पः २, इयाणि वइओ पिकप्पो सुर्य मे आउसं॥१३॥ दिनेणं श्रुतं मया गुरुकुलसमीपावस्थितेन तृतीयो विकल्पः ३, इयाणि चउत्थो बियप्पो, सुयं मया एयमज्झयणं आउसंतेण भगवतः पादी आमृपता, एवं सुत्ते वक्वाणिज्जमाणे विणयपुब्बे सीसायरियसंबंधो परूविओ, चउत्थो विगप्पो गओ, इयार्णि भगवता इति, भगः प्रातिपदिक स भगः तद) स्यारत्यास्मान (पा. ५.२-९४)ति मतुप प्रत्ययः, अनुवन्धलोपः (मादुपधायाश्च) मतोर्वोऽयवादिभ्यः (पा.८-२.९) इतिवत्वं भगवत् कतकरणयोस्तृतीया, टा अनुबंधलोपः परगमनं भगवता, अथवा भगशब्देन ऐश्वर्यरूपयशम्श्रीधर्मप्रयत्ना अभिधीयते, ते यस्यास्ति स भगवान , मगो जसादी भष्ण, सो जस्म अस्थि सो भगवं भण्णइ. उक्त प."ऐश्वर्यस्य समग्रस्प, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य पण्णां भग इवीरगना ॥१॥' अतस्तेन भगवता एवंशब्दो निपात: अवधारणे पर्चते, किमवधारयति', एतस्मिन् षड्जीवनिकायाध्ययने योऽर्थोऽभिधास्पते तमवधारयति, अक्खायं नाम कहियं, 'चवि. व्यक्तायां वाचि' धातु: आइपूर्वः अस्य निष्ठाप्रत्ययः क्तः अनुवन्धलोपः चक्षिका ख्यादेशः नपुंसक सु अम् आख्यातं, इहीत नाम इह पवयणे लोगे वा, खलुसदो विसेसणे, किं विसेसयति , न केवलं महावीरेण एयमज्झ 86 % 4 दीप अनुक्रम [३२-७५] ॥१३१॥ 50 4 [136]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy