SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: अध्ययनोपोद्घातः प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश- तम्मि जो आउकाओ सो मओ, इतरंमि जीवद, तस्स अभाने सोऽवि भग्मो, ताहे तेण पुब्धमएण मारिओति भण्णइ, अहवा| वैकालिकाएगो पडो आउकायमरिओ, ताहे तमाउकार्य दुहा काऊण अद्धो तावित्रओ, सो मओ, अतो पीओ जीवह ताहे सोवि तत्थेव चूणा पक्खिचो, तेण मरण जीवतो मारिउसि, एसो भारकाओ गओ। पाणि भाषकाओ भण्णइ-भावकाओ नाम तिप्पभिई ४ अ० उदइयाइया भावा भावकाओ, 'इत्थं पुण अहिगारो' गाहा ( २३१-१३५) इत्थं पुण अहिगारो अज्झयणे निकायकारण अहि॥१३०॥ गारो, सेसा पुण उच्चारियत्थसरिसत्तिकाऊण परूवियाणि, कायोत्ति दारं गतं, गओ य णामणिप्फण्णो णिक्खेवो, इदार्णि मुत्ताणुगमे सुत्तमुच्चारेयव्वं अक्खलियं जहा अणुओगदारे, तं च सुतं इमं ॥ मूलं सुतं मे आउसं तेणं भगवया एवमक्वार्य (सू०१-१३६) श्रु श्रवणे' धातुः, अस्य निष्ठा प्रत्यय:-श्रयते स्म श्रुतं, एतस्स सुतस्स इमो अभिसंबंधो- 'अस्थं भासह अरहा मुत्तं गुंधति गणहरा णिउणा। सासणस्स हियट्ठाए तओ सुतं पवत्तइ ॥१॥ भगवतो अनिए अत्थं सोऊण गणहरा तमेव अस्थं सुतीकाऊण पत्तेय अप्पणो सीसेहिं जिणवयणसोतब्वगाभिमुहेहि पुच्छिज्जमाणा एवमासु- 'सुतं मे आउसंतण' अहवा मुहम्मसामी जंबुनाम पुच्छमाणं एवं भणइ, अस्मत्सर्वनाम्नः कतेकरगणार्थे तृतीयकवचन टाङसी (पा. ७-१-१२) त्याचे प्राप्त 'योऽची ति (पा.७-२-८५) यकार: 'स्वमावेकवचने (पा.७.२८०) इति मादेशः परगमनं मया, श्रुतं मया आयुष्मन् ! तेन भगवता, सुत मताच जो निहेसो एस खणिगवादिपडिसेहणत्थं कज्जइ, I कहं , अहमेव सो जो तदा भगवती तित्थगरस्स सगासे सोऊण णिविट्ठो, अक्खणिउनि बुचं भवइ, आयुस प्रातिपदिक प्रथमा G | सुः,आयुः अस्यास्ति मतुष्प्रत्ययः,आयुष्मान्!, आयुष्मनित्यनेन शिष्यस्यामन्त्रण गुणाश्च देशकुलशीलादिका अन्वाख्याता भवंति, ॐ दीप अनुक्रम [३२-७५] 2NR4545% ॥१३॥ ... अथ अध्ययनस्य सूत्राणि आरब्धा: [135]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy