SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश- मणिओ । इयाणि वितियाए गाहाए अत्थो भण्णइ, तत्थ पढम चिचति दारं, चित्तं (नाम मणो तं जीवस्स लक्खणं) चेयणा अस्तित्ववैकालिकानाम पमाणे काले घडोत्ति जहा एरिसो घडोति, एवमायि चेयणा, संजाणतीति सग्णा, जं पुच्चण्हे मावि दट्टण अवरण्हे द्वार चूर्ण पुणो पच्चभिजाणइ जहा सा चेव एसा गावित्ति, अहवा आहारसण्णादि चउबिहा सण्णात्ति, जीवलक्षणं विविहेहि पगारेदि । ४ पद्जापाजेण मज्जह से विण्णाणं, धारणा नाम जो सस्थं अज्झाइऊणं सुचिरं काले धरेइ, एवमादिधारणा, बुद्धी नाम अपणो पुद्धिसाम-1 ॥१२२॥ &ास्थेणं अरथे उब्बेलइ सा बुद्धी, ईहा नाम किमेसो पुरिसो खाणु पनि पुरिसलक्खणाणि खाणुलक्षणाणि य ईहयति, एवमादी ईहा, मई णाम अवगमो, 'जहा एस पुरिसो को खाणुत्ति एसा मती, वितका णाम एगमत्थं अणेगहि पगारेहिं तकयति, संभावयतित्ति वुत्तं भवति, एसो अत्थो एवमवि भवइ एवमवि अविरुद्धति, एताणि सन्चाणि जम्हा जीवस्स दीसंति तम्हा सिद्धाणि | एताणि जीवस्स लक्षणाणि,चित्तचेयणसण्णाविण्णाणादयो जीवस्स गुणा,नासदात्मा गुणप्रत्यक्षत्वात् घटवत्, लक्खणेति दारं गतं ।। इदा अस्थित्तंति दारं, "सिद्ध जीवस्स अस्थित्वं' गाहा (भा०२५-१२६) पुब्बद्धं, जीवस्स अत्थितं जीवसदाओ चेव सिझाइ, कहं ?, असंत जीवे जीवसहस्सवि अभावो, पसिद्धा य सद्दो लोग, तम्हा अस्थि जीवा जस्स एस निईसो जीवाति,सासा आइ-खरविसाणकच्छभरोमाइणवि सद्दा लोगे पसिद्धा, ण पुण ताणि अस्थि, आयरिओ इमं गाहापच्छद भणइ-'नासभा भाव। भावस्स सद्दो भवति केवलो',ण हि सब्बहा असंतस्स भावस्स लोगे केवलो सदो पसिद्धत्ति,केवलो नाम सुद्धो, अण्णेण सह असंजु-11 ॥१२२॥ तात्ति बुतं भवति, सार्थकोऽयं जीवशब्दः शुद्धपदत्वाद् घटवत, खरविसाणकच्छभरोमसदा पुण न केवला उबलन्भति, कहा खरसहे। गद्दभे वट्टइ, विसाणसहो गक्लादिसु, कच्छभसद्दो कच्छमे, रोमसद्दो एलगाइसु,गद्दभकच्छभेसु विज्जमाणेसु णस्थिति सभा COCOCCARE+ दीप अनुक्रम [३२-७५] ... अत्र जीवस्य अस्तित्वं नाम दद्वारम् कथयते [127]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy