SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: आनप्राणा प्रत सूत्रांक [१-१५] गाथा ||३२५९|| चूर्णी श्रीदश-ल हाइपरियाया लक्खणं भवति, किं कारण, जम्हा अचेयणाणं घडपडगाणं कोहादाणो कसाया ग भवंति, जीयस्सेव भवंति, वैकालिक तम्हा सिद्ध कसायलक्खणं जीवस्स, कसायओत्ति वा भावोति वा परियाओचि वा एगठ्ठा, नासदात्मा पर्यायात्पर्यायान्तरगमनसद्भा वात् सुवर्णद्रव्यवत् , कसायेत्ति दारं गतं ॥ इदाणिं जीवस्स लेसालवण भण्णा, लेसा नाम परिणामविसेसो भण्याइ ४ षड्जीव जहा धासमे जीवधाए अण्णो अत्ताणं जिंदतो पाएति,अण्णो हरिसं वच्चमाणो पाएइ,एरिसा परिणामविसेसा जीवस्सेव भवंति, नो ॥१२॥ अजीबस्स, नासदात्माऽन्यस्मादन्येन परिणामेन सद्भावात् क्षीरद्रव्यवत् , लेस्सत्ति दारं गतं । इदाणिं आणपाणू दोबि समय भण्णंति, तत्थ आणू उस्सासो भण्णइ, पाणू णीसासो, एते जम्हा जीवस्स दीसंति, अजीवस्स न, तम्हा ते जीवलक्खणं, आ णापाणुत्ति दारं गतं । इदाणिं इंदियलक्रवणं जीवस्स भण्णइ, इंदियाणि जीवस्स भवंति, नो अजीवस्स, तम्हा ताणि जीवस्स | पलक्खणं भवति, सीसो आद--ननु आयाणग्गहणेणं एसेव अत्थो भणिओ, आयरिओ भणइ-जहा वासीए जा संठाणागिई स निबत्ती भण्णइ, जहा वा रुक्खाइछेदणसमत्था सा उवकरण भण्णा, एवं तत्थ सद्दाइविसयग्गहणसमस्थाणि कलंबुगपुप्फ|संठाणमादीणि उपकरणाणि गहियाणि, इह पुण कण्णचक्खुफासीहापाणिदियाण निव्वत्तणा भणिया, पराण्येवानींद्रियाणि करणत्वात्संदंशकादिवत, इंदियत्ति दारं गतं । इदाणि कम्मबन्धो कम्मोदयो कम्मनिज्जरा य तिष्णिवि समय व जीव-| लक्खणाणि भणति, जहा आहारो आहारिओ सरीरेण सह संबंधं गच्छइ, पुणो व तेण पगारेणं बलादिणा उदिज्जंति, कालाMतरेण य णिज्जिण्णो भवइ,एवं जीवोषि विसयकसाय(जुत्त)त्तणेण कम्मं बंधइ कमस्स उदओ भवइ, जे पुण वेदितं भवद सा निज्जरणा, विज्जमानमोक्तृकामदं शरीरं कर्मग्रहणवेदनानिर्जरणस्वभावादाहारवत् , बंधोदयनिर्जरेति दारं गतं, पढमाए गाहाए अस्थो RECE%BC%CER दीप अनुक्रम [३२-७५] KASAGAR ॥१२॥ [126]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy