SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: श्रीदश प्रत सूत्रांक [१-१५] गाथा ||३२ वैकालिक चूर्णी ४ षड्जाव ॥१२॥ भण्णइ-'दुविधा य होति जीवा' गाहा, सुहुमा बादरा य, तत्थ सुहुमा सव्वलोगे परियावण्णा णायल्या, बायरा पुण दुविहा जीवस्यपज्जत्तगा अपज्जनगाय,परूवणेति दारं गतं ।इयाणि लक्खणेत्ति दारं लावणं नाम जेण जीवो पच्चक्खमणुचलम्ममाणोविदा प्ररूपणज्जइ जहा अस्थिति तं लक्षण भण्णइतं च लक्षणं इमाहिं दोहिं गाहाहिमणुगंतव्वं, तंजहा 'आदाणे परिभोगे' गाथा | कणादीनि (२२५-१२३) 'चित्तं चेयण सन्ना' गाहा (२२६-१२३ ) तत्थ पढमं आयाणेत्ति दारं, जहा अग्गिणो दहणादीणि लक्खणाणि एवं जीवस्सवि आदाणं, आदाणं णाम गहणं, जहा संडासएण आदाणेण लोहकारो आदेयं लोहपिंडं गेहइ, एवं जीवो संडास. स्थाणिएहिं सोईदियाइएहि पंचहि इंदिएहिं लोहपिंडत्थाणीया सदरूवरसगंधफासे गेण्हइ, नासदात्मा आदानेनादेयग्रहणसामध्ययुक्तत्वाद् अयस्कारादिवत्, आदानेत्ति दारं गतं । इदाणिं परिभोगेत्ति दारं, परिमोगेण नज्जइ जहा अस्थि जीवो, कह , जम्हा सद्दाइणो पंच विसया जीवो परिभुजअइ णो अजीबो, एत्थ दिद्रुतो ओदणवड्डियजं, जहा ओदणवडियाओ भोत्ता अण्णो अत्यंतरभूओ. एवं सरीराओ अत्यंतरभूतेन अण्णेण भोत्तारेण भविय, सो य जीवो सदादीणं उवर्भुजओति, विज्जमानभोक्तृकमिदं सरीरं भोग्यत्वात् ओदनबड्डीतकवत्, परिभोगेत्ति दारं॥ इदाणिं जोगेत्ति दारं, सो तिविधो-मणजोगो वयजोगो कायजोगो, सो तस्स तिविहस्सवि जोगस्स जीवो णायगोचि, अन्यप्रयोक्तका मनोवाकाययोगाः करणत्वात्परश्वादिवत् । । जोगेत्ति दारं गतं ॥ इदाणिं उपयोगेत्ति दारं, सोय जीवोत्ति दारं, नाणति दारं, नाणंति वा उपयोगेति वा एगट्ठा, मुहृदु-18| लाक्खोवयोग निचकालमेबोषउत्तो, उपयोगी लक्षणं जीवस्येति, नासदात्मा स्वलक्षणापरित्यागादग्निवत्, उवयोगति दारं गतं ॥हा॥१२०॥ तहा इयाणि कसायलक्खणं जीवस्स भण्णइ, जहा सुवण्णदब्बस्स कडगकुंडलाईणि लक्षणाणि भवति तहा जीवस्स को-| +%AERCASEARCH ५९|| दीप अनुक्रम [३२-७५] [125]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy