SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२५९|| ARCRA जीवपदनिक्षेपाः श्रीदश . इयाणि जीवपदमाभिधीयते- तस्स इमाओ दो दारगाहा- 'जीवस्स उ णिक्वेवो' गाहा (२२२-१२१) वैकालिक गति उद्धगतित्ते या' गाहा (२२३-१२१) तत्थ पढमं दारं जीवस्स निक्खेवो, सो य इमो-'णामं ठवणा' चूर्णी अगाहा (२२४-१२१) णामंठवणाओं गयाओ, तत्थ दब्यजीवो जस्स अजीपदव्यस्स जीवदब्वत्तणण परिणामी भविस्सइ, ४ षड्जीव ण ताव भवति, एस पूण भावो चरणस्थि, अहया जे जीवदब्बस्स पज्जया ते ताओ जीवाओ बुद्धीए पिहोकाऊणं एग केवलं जीबदवं जीवपज्जवे हि विहीणं भविस्सह, दब्यजीवो गओ || याणि भावजीवो. जीवदव्यं ॥११९|| पज्जवसहियं भावजीवो भवति, अहवा भावजीवो तिबिहो भवइ, 'ओहभवग्गहणंमि' गाहा पच्छद्धं, तत्थ ओहजीवो णाम 'सते आउयकम्मे' गाहा (भा.७-१२१) 'सते आउयकम्मे' नाम आउयकम्मे दवे विज्जमाणे जाव ते आउय कम्मपोग्गला सव्यहा अपरिखीणा ताव चाउरते संसारे धरइ, न मरइनिबुतं भवद, तस्सव य आउगस्स कम्मस्स जया उदो है भवइ तया ओहजीवचणं भण्णाइ, जया ण त आउयकम्मं निरवसेसं खीणं भवई तदा सिद्धो भवइ, जया य सिद्धत्तर्ण पत्तो तदा सब्बनयाणे हि ओहजीवियं पडुच्च उ मी भण्णइ, एतेण कारणेणं सध्यजीपा आउगसम्भावताए जीयंति, एवं आहओं जीवति । इयाणि भवजीवियंति,भवजीवियंति एगाए गाहाए मण्णइ-'जेण य धरह भवगओ'गाहा (भा.८-१२२) जस्स उदएण जीवो नरगतिरियमणुयदेवभवेसु धरइ, जीबइत्ति वृत्तं भवइ, जस्स उदएण भवाओ भवं गच्छद एवं भवजीविय भण्णइ ॥ इयाणि तम्भवीवियं, तं दुविहं तिरियाणं मणुयाण च भवद, अह जेण तिरिया मणुया सट्ठाणाओ उग्वट्टा समाणा पुणो तस्थेव उववज्जति जाव य ते नत्थेव पुणरवि उपपजंति वाव तब्भवजीवियं भण्णइ, तम्भवजीवियं गतं,निक्खेवो यत्ति दारं गतं ।। इयाणि परूवणा EASEA. ॥११९॥ दीप अनुक्रम [३२-७५] .. ... अत्र 'जीव' पदस्य निक्षेपा: कथयते [124]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy