SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा ||१७ ३१ || दीप अनुक्रम [१७-३१] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५ ], भाष्यं [४]...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीदश वैकालिक चूणौं ३ अध्ययने ॥११६ ॥ ४ दाराणि गहियाणि, ताणि दुविहपरिण्णाए परिण्णाताणि, जाणणापरिण्णाए पच्चक्खाणपरिष्णाए य ते पंचासवा परिष्णाया भवंति, तत्थ जाणणापरिष्णा णाम जो जं किंचि अत्थं जाणह सा तस्स जाणणापरिष्णा भवति, जहा पडं जाणंतस्स पडपरिण्णा भवति, घडं जाणतस्स घडपरिण्णा भवति, लोगेवि दिट्ठे- अहं भवंतं परिजानामि, ण ताव भवं परिजाणसि, एसा जाणणापरिण्णा, पच्चक्खाण परिष्णा नाम पावं कम्मं जाणिऊण तस्स पावस्स जं अकरण सा पञ्चकखाणपरिष्णा भवति, किंच तेण चैवक्केण पार्व कम्मं अप्पा य परिण्णाओ भवद्द जो पाव नाऊण न करेइ, जो पुण जाणित्तावि पावं आयर तेण निच्छयवृत्तव्वयाए पावं न परिणायं भवह, कहूं ?, सो वालो इव अआणओ दट्ठब्यो, जहा बालो अहियं अयाणमाणो अहिए पवत्तमाणो एगंतेणेव जयाओ भवइ तहा सोवि पावं जाणिऊण ताओ पावाओ न णियत्तह तंमि पावे अभिरमइ, तिगुत्तो नाम 'गुपू रक्षणे' धातुः निष्ठाप्रत्ययः गुप्तं, तिविहेण मणवयणकायजोगे सम्म निग्गहपरमा, छसु संजया णाम छसु पुढविक्कायाइसु सोहणेणं पगारेण जता संजता, पंचणिग्गहणा णाम पंचदं इंदियाणं निग्गहणता, घीरा णाम धीरत्ति वा सूरेति वा एगट्ठा, निग्गंथा उज्जु-संजमा भष्णइ तमेव एगं पासंतीति तेण उज्जुदक्षिणो, अहवा उज्जुति समं भण्णइ, सममप्पाणं परं च पासंतित्ति उज्जुदेसिणो, ते एवंगुणजुत्ता काले इमं तवविसेसं कुब्वैति, तंत्र आयावयंति गिम्हेसु' सिलोगो, (२८-११८) गिम्हेसु उड्डबाहु उक्कडगासणाईहिं आयावेंति, जेवि न आयावेति ते अण्णं तचविसेसं कुच्चति, हेमंते पुण अपंगुला पडिमं ठायंति, जेवि सिसिरे गावगुंडिता पडिमं ठायंति तेवि विधीए पाउणति, वासासु पडिल्लीणा नाम आश्रयस्थिता इत्यर्थः, तबविसेसेसु उज्जमंती, नो गामनगराइसु विहरंति, संजतगहणेण साधुत्ति वृत्तं भवति, सुसमाहिया नाम नाणे दंसणे चरिने वठु आहिया सुसमाहिया (किंच- 'परीस हरिबु ••• अत्र संयतस्य स्वरूपम् एवं फ़लम् वर्णयते [121] संयतस्वरूपं ॥ ११६ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy