SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं | गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक चूणों गाथा ||१७३१|| श्रीदश★ दन्ता' (२९-११८) परीसहा बावीसं 'सह मर्षण' धातुः,अस्य परिपूर्वस्य अप्रत्ययः, परीपहा,ते परीपहा रिपको भणति, ते जेहि संयतसादमिता ते परीसहरिवुदन्ता, धूयमोहा नाम जितमोहत्तिचुत्तं भषह, जिीतदिया णाम जिताणि इंदियाणि-सोचाईणि जेहिं ते जिई-12 स्वफलं | दिया, सव्वदुक्खप्पहीणड्ढा नाम सब्वेर्सि सारीरमाणसाणं दुक्खाणं पहाणाय, खमणनिमिति बुतं भवइ, परक्कमीत विविहेहि | ४ पदजीच. पगारेहि परक्कम्मतित्ति वुत्तं भवइ । इदाणिं एवं तेसि जतंताण जं फल त भाइ-बुक्कराई करेत्ताण' सिलोगो, (२०-११८) 'दुकृञ् करणे' धातुः दुर्वस्य अस्य 'ईपत्सुदुष्षु कुच्छाकृच्छार्थेषु खल (पा. ३-३-१२६ ) प्रत्ययः दुक्कराणि, त एवं परक्कम्म ॥११७| दुक्कराणि आतापनाअकंड्यनाक्रोशतर्जनाताडनाधिसहनादानि, दूसहाई सहिउं केइ सोहंमाईहि चेमाणिएहिं उप्पज्जति, केइ पुण तेण भवग्गहणण सिझति, णीरया नाम अट्ठकम्मपगडीविमुक्का भणंति, तत्थ जे तेणेव भवग्गहणेण न सिझंति ते वेमाणिएम उववज्जंति, तत्तोवि य चइऊणं धम्मचरणकाले पुब्बकयसावसेसेणं सुकुलसुं पच्चाययंति, तओ पुणोवि जिणपष्णनं धम्म पडिचज्जिऊण जहण्णेण एगेण भवग्गहणेणं उक्कोसेणं सत्चहिं भवग्गहणेहिं-खवेत्ता पुब्बकम्माइं, संजमेण तवेण य | सिद्धिमग्ग-16 मणुप्पत्ता, ताइणो परिनिब्बुडेत्ति (३१-११८) जाणि तेसि तत्थ सावसेसाणि कम्माणि ताणि संजमतवेहिं खविऊणं सिद्धि| मग्गमणुपत्ता नाम जहा ते तवनियमेहिं कम्मखवणट्ठमन्भुज्जुत्ता अओ ते सिद्धिमग्गमणुपत्ता भण्णंति, तायंतीति तायिणो, | परिनिन्बुड़ा नाम जाइजरामरणरोगादीहिं सबप्पगारेणवि विष्पमुक्कत्ति वुत्तं भवइ, बेमिनाम नाहमात्मीयेनाभिप्रायेण, किं| ॥११७॥ तहि?, तीर्थंकरोपदेशाद् ब्रवीमि ।। इयाणि नया व्याख्यायंते 'णायाम गिहियम्बे अगण्डिअन्वंमि चेव अत्थंमि । जइतब्वमेव इति जो उबएसो सो नयो नाम ॥ ९॥ सब्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सवनयविसुद्धं जं चरणगुणडिओ साह AA% CE%ACECAR दीप अनुक्रम [१७-३१]] [122]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy