SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं | गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सुत्राक अनाचीपोनि गाथा ||१७ ३१|| श्री- अनिव्वुढाणि ण कप्पति,उच्छुखडमवि दोसु पोरेसु वट्टमाणेसु अनिव्युर्ड भवइ,निन्खुडं पुण जीवविष्पजदं भण्णह, जहा निष्यातो| वैकालिकाजीवो, पसंतोत्तिवृत्तं भवइ३५, कंदा३६मूलावि३७ जे अपरिणया ते ण कप्पति, फला तबुसाइणो३८ वीजा गोधमतिलादिणा,३९ चूर्णी एयमवि तेर्सि परिभोर्नु अगाइण्यां च 'सोवच्चले सिंघवेलोणे' सिलोगो (२४-११६) सोबच्चलं नाम सेंघवलोणपन्वयस्स ३ अध्ययने | अंतरंतरेसु लोणखाणीओ भवति४०, सेंधयं नाम सिंघवलोणपन्चए तत्थ सिंधवलोणं भवइ४१, रुमालोणं रुमाविसए भवइ४२, समु इलोणं समुदपाणीयं तं खट्टीए निग्गंतूण रिणभूमीए आरिज्जमाणं लोणं भवइ४३, पंमुखारो ऊसो भण्णइ४४, कालालोणं नाम तस्सव ॥११५॥ सेंधवपध्वयस्स अतरंतरेमु काला लोणखाणीओ भवति, आमगं भवति असस्थपरिणयं एतमवि तेसिमणाइण्यां४५ कि-'धूवण. त्ति वमणे य' सिलोगो ( २५.११६) तत्थ धूवणेनि नाम आरोग्यपडिकम्मं करेइ धर्मपि, इमाए सोगाइणो न भविस्संति, अहवा अनं वत्थाणि वा धूर्वेई४६, वमणं लोगपसिद्धं घेव४७, वत्थीकम्म नाम वत्थी दइओ भाइ, तेण दइएण घयाईणि अधिट्ठाणे दिज्जति४८, विरेयणं लोगपसिद्धं चेव४९, एयाणि आरोग्गपरिकम्मनिमित्तं या ण कप्पड़, अंजणे दन्तवणे य गायब्भंगविभूसणाण लोगपसिद्धाणि चेव,५० तेसिमेयमणाइण्णं 'तेसिमेयमणाइणं निग्गंधाण महेसिणं' २६-११६) तेसिमेयमणाइण्णामिति जे हेडा उद्देसियाओ आरम्भ जाव गायम्भंगविभूसणेति अणाइण्णमेतं निग्गंथाण महेसिणं , ' संजमं अणुपालंता लहभूयविहारिणो'। संजमो पुष्पमणिओ, अणुपालयंति णाम तं संजमं रक्खयंति, भूता णाम तुल्ला, लहुभूता लहु वाऊ तेण तुल्लो बिहारो जेसि ते लहुभूतीवहारिणो, चाउरिव अप्पडिबद्धा विहरति । पंचासवपरिणाया' सिलोगो (२७-११८) 'श्रु गतौ' धातुः अवतीति अच्प्रत्ययः आश्रवः, 'पंच'त्ति संखा,आसवगहणेण हिसाईणि पंच कम्मरसासत्र ACCISCENRCHROS दीप अनुक्रम [१७-३१]] ११५॥ -CA [120]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy