SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं | गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: अनाचीणोनि B श्रीदशवैकालिक चूर्णी ३ अध्ययन ॥११ ॥ गाथा ||१७ ३१|| आसन्नं परिवज्जए' सेज्जातरपिंडं च, एतेण चव सिद्धे जं पुणो आसनग्गहणं करेइ नै जाणिवि तस्स गिहाणि सत्त अणंतरासण्णा-1 णि ताणिवि सेज्जातरतुल्लाणि दट्ठयाणि, तेहितोवि परओ अाणि सत्त वज्जयव्वाणि 'गिहतरनिसे ज्जा यत्ति गिह चेव गिह| तरं तमि गिहे निसज्जा न कप्पह, निसज्जा णाम जमि निसत्थो अच्छद, अहया दोई अंतरे, एस्थ गोचरग्गगतस्स णिसज्जाणIA कप्पद, चकारग्गहणेण निवेसणवाटगादि सइया, गोयरग्गगतेण न णिसियव्वति २७, गातं णाम सरीरं भण्णद, तस्स उबरणं ण| कप्पड़, एतमवि तेसिमणाइण्ण २८ । किं च *गिहिणो वेयावडियं 'सिलोगो (२२-११६) तत्थ गिहिवेयावडिय जं गिहीण अण्णपाणादीदि विसरंताण विसंविभागकरण, एयं वेयावडिय भण्णा २९, आजीवविचिता नाम पंचविषा भवह, त'जाती कुल गण कम्मे सिप्पे आजीवणा उ |पंचविहा' एताए गाहार वक्खाणं जहा पिंडमिजुत्तीए ३०, 'तत्तानिबुडभोद [य] त्तं तत्तं पाणीयं तं पुणो सीतलीभूतमनिब्बुडं भण्ाइ, तंच न गिण्हे, रतिं पज्जुसियं सचित्तीभवइ, हेमंतवासामु पुबण्हे कर्य अवरोहे सचित्तीभवति, एवं सचिवं जो सुजइ सो तत्तानिव्वुडभोई भवाद, अहबा तत्तमवि जाहे तिणि चाराणि न उब्वतं भवह ताहेते अनिम्बुडं, सचिर्तति वुत्ते भवइ, जो अपरिणयपि भुजह सो तत्ताणिवुडभोइत्ति ३१, 'आउरस्सरणाणि य' आउरीभूतस्स पुण्यभुनाणुसरणं, अहबा सत्ताह अभिभूतस्स सरणं देइ, सरणणाम उवस्सए ठाणंति वुत्तं भवइ, तत्थ उवस्सए ठाणं देंतस्स अहिकरणदोसो भवति सो वा तस्स सत्तु पासमावज्जेज्जा, अहवा आउरसरणाणित्ति आरोग्यसालाओ भण्णंति, सत्थ न कप्पड गिलाणस्स पविसिउँ, एतमवि तीस 1C अणाइण्ण३२। 'मूलए सिंगवरे य उच्छुखंडे अनिम्बुडे' सिलोगो(२३-११६)मूलओ लोगपसिद्धो३३सिंगबेरं अल्लगं३४, एताणि REAK दीप अनुक्रम [१७-३१] ११४॥ ... अत्र गृहस्थ-वैयावच्च वर्णयते ...अथ अन्य अनाचिर्णानि वर्णयते [119]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy