SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा ||१७ ३१ || दीप अनुक्रम [१७-३१] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५ ], भाष्यं [४]...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीदश वैकालिक चूर्णां ३ अध्ययने ॥११३॥ भिसित्तरण्णो गहणं, 'पिडि संघाते' धातुः 'इदितो नुम् ' प्रत्ययः, अनुबन्धलोपः पिंड: राजपिंडः, सोय किमिच्छतो जति भवति, किमिच्छओ नाम राया किर पिंड देतो गेण्हंतस्स इच्छियं दलेइ, अतो सो रायपिंडो गेहिपडिसेहमत्थं एसणारक्खणत्थं च न कप्पड़, संवाहणा नाम चउब्विहा भवति, संजहा- अट्टिमुहा समुहा तयासुहा रोमसुहा, एवं संवाहणं सयं न करेइ परेणं न कारवेद करें तंपि अन्नं न समणुजाणामि (इ) दंतपहोयणं णाम दंताण कट्ठोदगादीहिं पक्खालणं, संपुच्छणा णाम अप्पणी अंगावयवाणि आपुच्छमाणो परं पुच्छर, पलोयणा नाम ( अद्दागे रूवनिरिक्खणं 'अट्टावयं' गाहा (२०-११६) अट्ठावयं) जूयं भण्णइ, १८ नालियाए पासाओ छोट्टण पाणिज्जंति, मा किर सिक्खागुणेण इच्छतिए कोई पाडेहिति१९, छतं नाम बासायवनिवारणं तं अकारणे धरिडं न कप्पर, कारणेण पुण कप्पति २०, तिमिच्छा णाम रोगपडिकम्मं करेइ२१, उवाहणाओ लोगसिद्धाओ चैव, सीसो आह-पाहणाग्रहणेण चैिव नज्जइ-जातो पाहणाओ ताओ पाएसु भवंति ण पुण ताओ गलए आविधिज्ञ्जति, ता किमत्थं पायग्गहणंति, आयरिओ भणड़पायरगहणेण अकल्लसरीरस्स गहणं कथं भवइ, दुब्बलपाओ चक्खुदुब्बलो वा उवाहणाओ आविंधेज्जा ग दोसो भवइति, किंचपादग्गहणणं एवं दंसेति परिग्गहिया उवाहणाओ असमत्थेण पयणे उप्पण्णे पाएस कायब्वा, ण उण सेसकाल २२, जोई अग्गी भण्णह, तस्स अग्गिणो जं समारम्भणं एतमवि तेसिमणाइणं २३ । किंच सिज्जातरपिंड च सिलोगो ( २१-११६) शी स्वप्ने' धातुः क्यप्प्रत्ययान्तस्य शय्या, आश्रयोऽभिधीयते, तेण उ तस्स य दाणेण साहूणं संसारं तरतीति सज्जातरो तस्स पिंडो, भिक्खत्ति वृतं भवइ२४, आसंदिग्गहणेणं आसंदगस्स गहणं कर्म, सो य लोगे पसिद्धो २५ पलियंको पछेको भण्णह, सोवि लोगे पसिद्धो चेव२६, अहवा एतं सुतं एवं पढिज्जइ 'सिज्जातरपिंडं च •••अत्र शय्यातर पिण्डस्य वर्णनं क्रियते [118] अनाचीगोनि ॥११३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy