SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक H गाथा ॥१७ |३१|| दीप अनुक्रम [१७-३१] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३] उद्देशक [-1. मूलं [H]/ गाथा: [१७-३१ / १७-३१] निर्बुक्ति: [ १८०-२१७ / १७८-२१५] आयं [...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूण ३ अध्ययने! ॥११०॥ - सीला नारी बिनारी एवं कहालक्खणाओ दिणदृत्ति विकहा भवसाय इमा विकदा, तं० 'इस्थिकहा' गाहा (२०९-११४) मणितत्रा, विकहा गता ॥ जातो विक्खेवणादिया तो चत्तारिवि कहाओ ताओ पुरिसंतरं पप्प अकहाओ व कहाओ भवंति कहं १, जहा दुबालसंगं गणिपिडगं मिच्छादिहिं पप्य सुतअन्राणभाषेण परिणमह, सम्मदिहिं पप्य सुतनाणभावेण परिणमति, तहा कहाओषि पण्णवयं पच्च एवं विविहाउ भवंति एत्थ गाहा-'एता चैव कहाओ गाहा ( २१० ११४ ) भणितम्बा, तत्थ अकदा दाव एवं भवंति 'मिच्छतं वेदेनो जं अन्नाणी कहं परिकति' गाहा (२११-११४) कहा पुणेवं भवति 'तबसंजम' गाहा (२१२ ११४) पढियब्बा, विकहा पुण एवं भवइ- 'जा संजमो (ओ) पत्तो गाहा (२१३-११४) भणियण्वा ॥ इदाणिं संजमगुणद्विण फेरिसा ण कयव्वा, केरिसा वा कद्देययाति, तत्थ इमा न कहेयव्यासंगाररसुतइया' गाहा ( २१४-११४) भाणितम्बा, इमा पुण कहेबच्या 'समणेण कहेयञ्चा' गांहा (२१५-११४) पतिया, 'अत्थमहंती' गाहा (२१६-११४) गणितच्या 'खेत्तं देस काले' गाहा ( २१७-११४) कंठ्या कहा सम्मता, समत्तो य णामणिफण्णो णिक्खेवो ॥ इयाणि सुत्ताणुगमे सुत्तमुच्चारयन्धं, अक्खलियं अमिलिये अविच्चामेलिये जहा अणुयोगद्वारे, तं चिमं सुतं संजये सुट्टियप्पाणं, विप्यमुक्काण ताइणं । तेसिमेयमणाइण्णं, णिग्गंधाण महंसिणं (१७-११५) 'यम उपरमे' धातुः अस्य धातुसंज्ञा, संपूर्वस्य अप्प्रत्ययः, अनुबंध लोपः परगमनं संयमः, तत्थ संयम सुत्तरसविहो हेडा दुमपुष्फियाए वणिओ, 'अत सातत्यगमने' धातुः धातुसंज्ञा, सात्य तिभ्याम्मनिन्मनिणाविति ( उणादि ४) मनि‍ प्रत्ययः, अनुबंधलीपः वृद्धिः आत्मा तस्मिन् संयमे शोभनेन प्रकारेण स्थितः आत्मा येषां ते भवंति संयमे सुस्थितात्मानः, 'मुल मोक्षणे' धातुः अस्य निष्ठाप्रत्ययांतस्थ विप्रपूर्वस्य च विप्रयुक्तः विमुका विवि [115] मिश्रा कथाविकथाsकथास्वरूपं च 2 ॥११०॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy