SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं | गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्रांक चूर्णी गाथा ||१७ ३१|| श्रीदश-IAण वाहिरम्भतरेण गंथण मुकाणं, निग्गंथाणति पुन भवइ, 'त्रै पालने धातुः, 'आदेच उपदेशेऽशिति' (पा६-१.४५) आकार, मिश्रा कालिक अस्य तृच् प्रत्ययः, शत्रोः परमात्मानं च त्रायंत इति त्रातारस्तेषांत्रातृणा, तारेतित्ति तारिणो, ते य तारिणो तिविहा भवति, तं०- कथा आततायारो परतायारो उभयतातारोचि, तत्थ आयतातारो पचेयबुद्धा, परतावारो तित्थकरा, कई ?, ते कयकिच्चावि भगवंतोविकथाs३अध्ययन मबियाणं संसारसपारकंखिणो धम्मोवएमेण तारयति, चांदी भणह-असवावि पब्वया संता नो फितातिणो भांतिकथास्वरूप ॥११॥ आयरिओ भणइ-तेहि अंघलगपदीवधारितुल्लेहिं ण एत्थ अधिकारी, उभयतातिणो थेरा भण्णंति, 'तेसिमेयमणाइवणं' तेसि पुबनिद्दिढाणं संजमेठिताणं वाहिभंतरगंथविमुकाणं आयपरोभयतातीणं एयं नाम 'उपरि एयंमि अज्झयणे मण्णिाहिति एवंद जेसिमणाइण्णं, अणादणं णाम अकप्पणिज्जति वुनं भवइ, अणाइण्णग्गहणेण जमेतं अतीतकालग्गणं करेइ त आयपरोभयतातीण। R कीरइ, किं कारण?, जइ ताव अम्ह पुथ्वपुरिसेहिं अणातिण्णं तं कहमम्हे आयरिस्सामाोनी, निग्गंधग्गहणेण साहण णिद्देसो कओ, महान्मोक्षोऽभिधीयते, महत्पूर्वः 'इषु इच्छायां' धातुः महांत एपितुं शील येषां 'सुप्यजातो णिनिस्ताच्छील्ये' (पा. ३२-२८)। इति णिनि प्रत्ययः, उपपदसमासे अनुवन्धलोपः, उपधागुणः'वृद्धिरची' ति (पा. ५-१-८८) वृद्धि, ते महापणा, मग्ग1xणेति वा एसपंति वा एगट्ठा, तेषां महेषिणां एतत्सर्वमनाचीर्ण यदित ऊध्र्वमनुक्रमिष्यामो, आह च उद्देसियंरकीयगडं२,णियागं३अभिहडाणिश्य रायभत्ते५सिणाणेय,गंधमल्ले८यवीयणे९॥(१८११६)उद्दिस्स है कज्जइ तं उद्देसियं, साधुनिमित्र आरंभौत्ति चुत्तं भवति, 'डुक्रीन द्रव्यविनिमये' धातुः अस्य तुम्प्रत्ययः अनुबंधलोषः गुणः केतुम् । । अन्यसत्कं यत्क्रेतुं दीयते की तकृतं, नियागं नाम निययत्ति बुत्तं भवति, तं तु यदा आयरेण आमंतिओ भवइ, जहा भगवं ! दीप अनुक्रम [१७-३१]] ... अत्र औदेशिक-आदि दोषाणां वर्णनं क्रियते [116]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy