SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं | गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक H गाथा ||१७ ३१|| श्रीदश- दुच्चिण्णा कम्मा इहलोगे दुहविवागसंजुत्ता भवंति , कहं १, जहा पावपसत्तिमंतो वालपमितिमेव अंतकुलेसुधकथा वैकालिक उप्पण्णा रेवययकोढाईहिं रोगेहिं दारिदेण य अभिभूया दीसंति , एसा तइया निव्वेयणी ॥ इयाणि चउत्था चूर्णौ ।णिव्वेदणी, परलोए दुञ्चिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवति, कह , जहा पुवि दुच्चिण्णेहिं कम्मेहिं ३ अध्ययने । | जीवा संडासतुंडेहिं उप्पज्जंति, तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि ताए जातीए पूरेति, पूरेऊण नरगभवे वेदेति, एसा चउत्थी णिव्वेदणी॥ एत्थं इहलोगो बा परलोगो वा पण्णवगं पडुच्च भवति, तत्थं पण्णवगस्स मणुस्सभवो इहलोगो, अवससाआ12 ॥१०॥ | तिष्णि पगडीओ परलोगो, एताए निव्वेयणीए कहाए इमा रसगाहा- 'पावाणं कम्माण" गाहा (२०३-११०) पढियव्वा, दा चउण्हं कहाणं कस्म का पढमं कहेयब्बा, एत्थ भण्णइ-वेणइय णइगस्स कहा. वेयणियगो नाम जो पढमताए उबट्टाइ ममं धम्म कहेह, तस्स अक्खेवणी कहेयव्या, तो ससमयगहियस्स पच्छा विक्खेवणी कहिज्जद, किं कारणं, जम्हा अक्खवणीए जीवा अक्खिता समाणा सम्मत्तं लभेज्जा, विक्खेवणीए पुण भयणिज्जा, गाढतरागं च मिच्छ भवइ, कह 1, जो आगाढमिच्छदिट्ठी तस्सा ससमयो वणिज्जतो रोयइ, गाढावगयत्तणण पुण तस्स दोसा कहिज्जमाणाण रोयंति, पण य सद्दहइ, सुहुमत्तणेण य दोसे अबुझमाणो अदोसे चेव मण्णज्जा, इच्चेएण कारणण मष्णति जहा गाढतराग मिच्छति, धम्मकहा सम्मत्ता ॥ इवाणि मीसिया कहा भण्णा-'लोइयवेड्य' गाहा (२०८-११४) लोइयोइयसामइएसु सस्थेसु जहिं धम्मस्थकामा तिष्णिवि कहि-1 ज्जंति सा मीसिया कहा, तत्थ लोइएसु जहा भारहरामायणादिसु चेदिगेसु जन्नकिरियादीसु सामइमेसु तरंगवइगाइसु धम्मस्थकामसहिताओ कहाओ कहिज्जंति, मीसिया कहा संमत्ता ॥ इदाणिं कहापसंगेण चैव चिकहा भण्णइ- जहा विणड-ला. दीप अनुक्रम [१७-३१]] ... अत्र मिश्रकथा एवं विकथाया: स्वरुपम् वर्णयते [114]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy