SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा ॥१७ ३१|| दीप अनुक्रम [१७-३१] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा: [ १७-३१/१७-३१], निर्युक्तिः [१८०-२१७/१७८-२१५ ], भाष्यं [४]...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीदशवैकालिक चूर्णों ३ अध्ययने ॥१०५॥ वग्ध आगओ, तस्स कहिये सीहेण मारिओ, भणिओ य-सो पाणिय पाउं णिग्गओ, बग्यो नही, एस भेओ, जार कागो आगओ, तेण चिंतिय जइ एतस्स न देमि तो का काउति वासियसद्देण अण्ण कामा एहिति, तेसि काऊरगस देणं सियालादि अण्णे य बहवे एहिंसि ते केतिया बारेहामि ?, तो एतस्स उवप्पयाणं देमि, तेण तओ तस्स खंड घेण दिव्णं, सो तं घेतु गओ जाव सियालो आगओ, तेण णायमेतस्स हढेण मारणं करेमि, तेण भिउडिं काऊण वेगो दिष्णो णट्टो सियालो, उक्तंच 'उत्तमं प्रतिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समतुल्यं पराक्रमैः ॥ १ ।। अत्थकहा गता । इदाणिं कामकहा- 'रूवं वयो य वैसो' गाहा (१९४-१०९ ) रूपकहाए बसुदेवबंभदत्ता, रूवेत्तिगयं ॥ इयाणि वएत्ति, तत्थ जर तरुणे वए बट्ट तो, कामिज्जह, इतरहा न कामिज्जर, वएत्तिगतं । इदाणिं बेसोति, बेसो नाम वस्थाभरणादीहिं कीरह, तेहिं जइ उबवेओ तो कमणीओ भवति, एत्थ उदाहरणं- राया पासादगओ पलोएतो अच्छद, तेण य कालमहिला कुसुंभरतेहि पाउएहिं हरियसले चमकती दिडा, तओ सो अबवण्णो, मणुस्सा पेसिया आणेह एवं सा आणिया जाब विरुवा, पडिविसज्जिया, राइणा भणियं-'सुमह ग्योवि कुसुंभा घेत्तव्यो पंडिएण पुरिसेण । जस्स गुणेण महिलिया, होइ सुरुवा कुरुवाचि ॥१॥' बेसोत्तिगयं । इदाणिं दक्विण्णन्ति, दा णं देतो राया दाहिं विरूवो अवयस्थोऽवि कामिज्जइ, एस दक्खिण्णकहा, एत्थ अयलमूलदेव उदाहरणं, अयलो मूलदेवो व देवदत्ताए गणियाए लग्गा, अयलो देह, मूलदेवो एमेव विसयसिक्खाहिं, कुणी विपरिणामे ताए वणिज्जंत, तीए कुट्टिणी भणिया-अयलं ता भणासु-उच्छु मे देहि, तेण से सगडं भरेऊण पेसियं, तओ सा भणइ किं मण्णे हरिणी जेण सगडं मज्झ भरियं पेसेह, मूलदेवस्स पेसियं, तेण उच्छुगंडियाओ छोडेऊणं चाउज्जाएणं वासेत्ता तत्थेव सूर्य लाएता पेसियाओ एवं कुट्टिणी पत्तियाविया, गंध [110] कामकथा ॥१०५॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy