SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक H गाथा ॥१७ ३१|| दीप अनुक्रम [१७-३१] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३] उद्देशक [-1. मूलं [H]/ गाथा: [१७-३१ / १७-३१] निर्बुक्ति: [ १८०-२१७ / १७८-२१५] आयं [...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूर्णां ३ अध्ययने ॥१०३॥ - ६ गया, सच्चइस उप्पची जहा य सडकुले बडिओ जहा य महिस्सरो णामं कयं एवं निरवसेसं जहा आवस्सए जोगसंगहेसु तहा भाणियन्यं, विज्जत्तिगयं ॥ इदाणिं सिप्पति, सिध्येण अस्थो उवज्जिणिज्जई, एत्थ उदाहरणं कोकासो, जहा आवस्सए, सिप्पत्ति गयं । इदाणिं उवाएत्ति, तत्थ दितो चाणको, जहा चाणकेण णाणाविदेहि उवाएहिं अत्थो उवज्जिओ, कहं ? 'दो मज्झ धाउरताओ' एपि अक्खाणयं जहेब आवस्सर तहा भाणियब्वं, उवापत्ति गयं । इदाणिं अणिव्वेदे संच य एकमेव उदाहरणं मम्मणो पणिओ, सोऽवि जहा आवस्सए तहा इद्दपि वत्तब्बो || इयाणिं दस्खत्तं एत्थ गाहा दक्ख क्षणये पुरिसस ( १९३-१०७ ) एत्थ उदाहरणं जहा बंभदत्तो कुमारो अमच्यपुत्तो सिट्टिपुत्तो सत्थवाहपुत्तो य एते चउ रोवि परोप्परं उद्यावेंति, जहा को मे केण जीवई ?, तत्थ रायपुत्त्रेण भणियं-अहं पुण्णेणं जीवामी, अमच्चपुत्रेण भणियं अहं बुद्धिए जीवामि सिद्धिपुत्तो भणई-अहं रूपस्सित्तणेणं जीवामि सत्थवाहपुत्रेण भणियं अहं दक्खत्तणेण जीवामि तं भणति अण्णत्थ गंतु विष्णासेमो, ते गया अष्णं नगरं जत्थ न नज्जंति, उज्जाणे आवासिया, दक्खस्स आएसो दिण्णो, सिंग्धं भत्तपरिव्ययं आणेहि, सो बीहिं गंतुं एगस्स घेरवाणियगस्स आवणे थिओ, तस्स बहुगा कइया ऐति, तद्दिवसं कोवि ऊसवो, सोण पहुप्पति पुढए बंधे, तत्थ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उबजुज्जइ लक्ष्णतेचयगुडसुंठिमिरिय एवमादि तस्स तं दिति, पदविसिद्धो लाभो लद्धो, तुट्ठो भगइ-तुम्भे आगंतुगा उदाहु वत्थष्वया?, जइ आगया तो अम्छ गिहे आसणपरिग्ग करेज्जह, सो भइ- अण्णे मम सहाया उज्जाणे अच्छंति, तेहिं विणा न गुंजामि, तेण भणियं सच्चे एंतु, तेण य तेर्सि भत्तसमालहणतंत्रोलाइ उवउत्तं तं पंचण्डं रूवयाणं, वियदिवसे रुवस्सी वणियपुत्तो बुतो अज्ज तुमे दायव्वो भत्तपरिव्वयओ, एवं भवउत्ति सो उट्ठेऊण गणियापाडगं गओ अप्पयं [108] अर्थकथा ॥१०३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy