SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक H गाथा ॥१७ |३१|| दीप अनुक्रम [१७-३१] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३] उद्देशक [-] मूलं [-] / गाथा: [ १७-३१ / १७-३१], निर्बुक्तिः [१८०-२१७/१७८-२१५], आष्यं [४... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूर्णी ३ अध्ययने ॥१०२॥ - को पतिविसेसो ?, आयरिओ भणइ जं जिणोवदिद्वेग विहिणा मणवयणकायजोगेहि य पवत्तणं तमिरियासमितिमाझ्याओ पंच समितिओ निष्फज्जति, गुत्तीओ पुण मणत्रयणकाइएहिं जोगेहिं अप्पवत्तमाणस्ण संजमो निव्वणो भवद्द, एस चरितायारो सम्मतो ॥ इयाणि तवायारी 'पारसविहंमिवि तवे सभितर बाहिरे सलदिडे । (अगिलाइ अणाजीवी नायब्वो सो तवायारो) गवि अस्थि णविय होहिति सज्झायसमं तवोकम्मं ।। १ ।। ( १८९-९०१ ) तवो बारसविहो जहा दुमपुष्फि याए तहा भाणियों, कुसलदिट्ठो नाम तित्थगरदिडोनि वृत्तं भवद्द, अगिलाए नाम न रायवेट्ठी व मण्णह, अणाजीवी नाम तमेव तवं णो आजीवद्द, कहं नाम एतेण अण्णपाणं उप्पज्जेज्जत्ति, एस तवायारो भणिओ ! इदाणिं वीरियायारो भण्णइ, जं छत्तीसाए कारणेंहिं असढ उज्जमइ एस वीरियायारो, ताणि पुण छत्तीस कारणाणि इमाणि नं०अडविहो दंसणायारो अट्ठविहो जाणायारो अडविहो चरितायारो बारसविहो तबायारोति, एत्थ वीरियायारे इमा गाहा' अणिगृहियबलविरएण गाहा (१८९-१०१) पठियसिद्धा चैव वीरियायारो समतो, तेण समत्तो य आयारो ॥ , इदाणिं कहा, साय कहा भउव्विहा, तं- 'अत्थकहा कामकहा धम्मका एव मीसिया य कहा' (१९० १०६ ) एतेसिं चउदं कहाणं एकेका अणेयविद्या भवति, तत्थ अत्थकहा नाम जा अत्थनिमित्तं कहा कहिज्जर, सा अत्थकदा इमाए गाहाए अणु गंतव्या, तं० 'बिज्जा सिप्पे' गाहा, (१९११०६) तत्थ पढमं विज्जति दारं, जो विज्जाए अत्थं उपज्जिणिज्जइ, जहां एगेण विज्जा साहिया सा तस्स पंचगं विहाइयं देह, जहा या सच्चस विज्जाहरचकवद्विस्स विज्जापहावेण भोगा उब ... अत्र कथानां अर्थकथादि चत्वारः भेदानां वर्णनं क्रियते [107] तपोवीर्याचारौ ॥१०२॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy