SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक , मूलं गाथा: [१७-३१/१७-३१], नियुक्ति: [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक गाथा ||१७३१|| खंडत्ति पडियं, एवं जो अप्पागमो आयरिओ सोप निण्हवेयब्बो, आणिण्हवत्ति गयं याणि वंजणेसि दारं, तस्थ वंज- चारित्राश्रीदश राणाणि अक्खराणि भण्णति, तेहिं अक्खरेहिं णिफण्णं मुर्ग, तं च मुत्तं पागल सकय कोइ, यथा धर्मो ममलमुत्कृष्ट, एवमादि, अहया चार: चूर्णी | तस्स अण्णाणि बंजणाणि करेइ. जहा 'पुण्णं कल्लाणमुक्कोस, दयासवरनिज्जरा, बंजणभेदे अस्थमेओ तओ मोक्खाभावी निरत्थाG ३ अध्ययने वा |य तो दिक्खा, तम्हा अण्णाणि वंजणाणि ण कायवाणि, बंजणोत्त दारं गयं । इयाणिं अस्थति दारं, तेसु चच वंज-14 णेसु अण्णमत्थं वियप्पति, जहा 'आवती केयावती लागसि विपरामुसंती' एतस्स सुत्तस्स अत्थं विसंवयावेइ जहा आवती-विसयो।४ ॥१०॥ तत्थ केयावती नाम (रज्ज) बंता णाम कूबे पडिया, तं लोगो चिप्परामुसइति युत् भवइ, एरिसो अत्यविसंवादो ण कायचा, अत्थेत्तिगयं ॥ इदाणि उभयत्ति, जस्स सुचपि अत्थोवि गस्सइ तं उभयं भण्णाइ,जहा-धम्मो मंगलमुक्किट्ठ,अहिंसा संजमो 1 | तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥१॥ अहागडेसु रीयंति' एवमाइ मुत्तत्थविसंवादो इमो-इहाकडेहि रंधति, कडेहि रंधगारिओ। 'रावी भत्ते सिणाणे य एतस्स इमो 'रण्यो मतसिणो जत्थ, भदगो तत्थ विज्जति' एवमाइसु अत्यविसं-पट वाओ ण कायव्वो, सम्मत्तो य णाणायारो॥ इयाणि चरित्तायारो, सो य अट्ठविहो, तं०-'पणिहाणजोगजुत्तो',गाहा (१८७-१०१ ) तस्थ पणिघाणं णाम अज्झष-18 IN साणं, तेण अज्झवसाणयजोगेण जुत्तो, मेररक्षणति बुत्तं भवइ, अहवा तिबिहेणवि करणणं जुत्तो पणिहाणजोगजुचोति, १०१॥ मणियं च गोविंदवायएहि-कायेविय अज्झप्पं सरीरवायासमषिणयं चेव । कायमणसंपउत्तं अज्झायं किंचिदाहंसु ॥१॥ तत्थ समितीओ इरियासमितिमाइयाओ पंच गुत्तीओ तिष्णि मणगुती वयगुनी कायगुत्ती, सीसो आह- समिइगुचीण द्र दीप अनुक्रम [१७-३१] ॐॐॐ ... भावाचार-मध्ये चारित्राचारस्य प्रणिधान आदि अष्ट-भेदा: कथयते [106]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy