SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत ध्यानानि प्रत्याहयान चूर्णिः सत्राक ||३१शा सू.) एवं अद्धापच्चक्खाणं, भणियं वसविहं पच्चक्रवाणं । एत्थ सीसो आह-जहा साहू पाणातिवायं ण करति ण कारवेति करतंपि है अदाप्रत्याअण्णं ण समशुजाणति एवं किं अभत्तट्रे पच्चक्खाए सपण जति अण्णेणविण मुंजावति', उच्यते, एयं सयं चेच पालनीयं, दाणपि साहूर्ण दवावेज्जा वा उवदिसेज्ज वा दार्ण, सयं पा भुजति, अण्णेसि आणेत्ता देति, संतं विरियं न निगृहेतव्वं, अण्णेण आणावेति जहा अगस्स आणेहित्ति, उबदेसो-तेणं पाणगस्स गएणं संखडी दिवा, सर्व वा गएणं सुया व होज्जा, ततो भष्ण ति ब-अमुगस्स संखडित्ति उपदिशति, परिजिते गंतुंपि दवावेज्जा वा, उपाधि सेज्जा वा, जहा जहा साहूर्ण समाही अप्पणो य तहा तहा जइयत्वं ।। एयस्स दसविहस्स पच्चक्खाणस्य वा सत्तावीसतिविहस्स वा तं पंच महब्बया दुवालसविहो साधगधम्मो दसविधं उत्तरगुणपच्चक्खाणं, एते सत्तावीस,एयस्स छबिहा विसोही-सहहणा जाणणा विणय अणुभास अणुपाल भावविसोही हपति छठा,तरथ सपहणासोही सवण्णूहि देसियं सत्ताबीसाए अषतरं जहि जिणकप्पो वा अहवा चाउज्जामो वा जहा दिवसतो या रत्तीए वा सुभिक्खे वा दुभिक्खे वा पुग्धण्दे या अवरोहे या चरिमकाले वातं जो अवितहमेय(ति सहति तं)सद्दद्दणासुदं १ जाणणासुद्धं णाम जाणाति जिणकप्पियाणं एवं चाउज्जामियाणं वा एवं सावगाण मुलगुणाण उत्तरगुणाण यसं जाणणासुद्धशविणयसुद्धं णाम जो कितिकम्मरस जे गुणा ते अहीणमतिरित्ता पउंजित्ता ओणयकातो दोहिचि हत्यहिं स्यहरणं गहाय पंजलिउडो उवट्ठाति पच्चक्खावेतित्ति एवं ॥३१॥ विणयविसुद्धं ३। अणुभासणासुद्धं णाम जे गुरू उच्चारैति तं इमोवि सणियागं उच्चारेति अक्षरेहि पएहिं वंजणांणि अणुच्चारो पंजलिकडो अभिमुहो तं जाणऽणुभासणासुद्ध, आयरिया भणंति-बोसिरति, सो भणति गोसिरामि ४ अणुपालणासुद्धं णाम दीप अनुक्रम [६३-१२] PEECReci (317)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy