SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः RUSBE दश प्रत्याख्यानानि प्रत सत्राक ॥३१॥ सू. णिरागारं पच्चस्खाति । परिमाणकडं नाम दत्ती, अज्ज मम एक्का वा २, ३, ४, ५, ६, ७,८,९,१०, किं च दत्तीए तापमाणं', छप्पकपि जदि एक्कर्सि छन्भति एक्का दत्ती, डोविलयपि जदि वारे पफफोडेति तावपियातो दत्तीतो, एवं कब लेणं एक्केण दोहि जाव बत्तीसा, दोहि ऊणगा कवलेहिं परेहिं एममादिएहिं २, ३, ४, ५, ६, ७, मिक्खातो एगादियातो, दवं अगं ओदणो खज्जगविही वा जहा अज्ज आयंबिलं कायव्वं अमुग वा कूसण सीहकेसरगा या एवमादिविभासा, एवं परिमापकडं । जो असणस्स सत्तविहस्सपि योसिरति, पाणगाण पुण विविहाणं खंडपाणगादोणं, खातिम णेगविहं फलमादि, सातिम गविहं मधुमादि, तं सव्यं योसिरति । एवं निरवसेसं पच्चक्खाणं । साकेयं णाम केयमिति गृहण्याख्या, गृहवासिना प्रत्याख्यानमित्युक्तं भवति, द्वितीयोऽर्थः- केयं णाम चिण्डं पच्चक्खाणे जाच एयं ताव ण जेमिमिति । तत्थ गाथा अंगुह । २०-३७ M॥१६७४ ।। सावतो पोरिसिं पच्चक्खाइत्ता खत्तं गतो, घरे वा ठियस्स ण ताव सिज्झति, ताहे किर न वट्टति ता अपञ्चक्खा णिस्स अच्छिउं ताहे अंगुट्ठगमुटुं करेति जाव ण मुयामि ताव न जेमिमित्त जाव वा मुद्धि मुयामि जाब वा गठिं न सुयामि एवं जाव घरंण पविसामि जाव सेदो ण णस्सति जाव एवतियातो उसासा जाव एवतियाता नीसासा थिभागो पाणे मंचियाए वा जाव देवता जलंति ताव न मुंजामित्ति, ण केवलं भत्ते, अण्णसुवि अभिग्गहबिसेसेसु । अणे भगंति-सम्बंपि संकेतपच्चक्खाणं ४ा साहुणावि कायध्वंति,पुण्णे काले किं अपच्चकूवाणिणा अच्छियबंति॥ अद्धा नाम काला, कालो यस्स परिमाणं तं कालेण अवरइंति कालपरुचक्खाण, णमोक्कारपोरिस०॥ २०-३८ ॥१६९३।। णमोक्कारपोरिसि पुरिम पच्छिमडादि अद्धमास मासा,चसद्देण दो दिवसा तिनि दिवसा मासे वा जाव छम्मासोति पच्चक्खाति। रएर दीप अनुक्रम [६३-९२] CAR (316)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy