________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[६३-९२]
“आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:)
अध्ययनं [ ६ ].
मूलं [सूत्र /६३-९२] / [गाथा-], निर्युक्ति: [ १६५२-१७१९ / १५५५-१६२३], भाष्यं [ २३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत्या
ख्यान
चूर्णिः
॥३०९ ॥
पुणरवि अभलको कीरति आयंबिलेणं पारेह, एत्थ संजोगा कायव्या णिन्त्रितीकादिसु सब्बैसु सरिसेसु बिसरिसेसु य नियंटियं नाम नियमितं, जहा एत्थ कायमचं अहवा छिन्नं पुवं, एत्थ अवस्स कायव्यति मासे अमुको अमुको दिवसे चतुत्यादि अट्टममाति ५ एवतिओ छद्वेण वा हट्टो तात्र करेतिच्चिय जदावि गिलाणो होति तयावि करेति च्चेव, णवरं ऊसासो घरउ । एयं पच्चक्खाणं णियंटियं धीरपुरिसपन्नन्तं । जं गिव्हंतिऽणगारा पदमसंघगणी अणीसाणा ॥ १ ॥ इह परत्थ य । अह्नवा न ममं असमत्थस्स अण्णो काहिति सरीर एव अपडिबद्धा, एयं पुण चोदसपुच्धीसु पढमसंययषेण य जिणकष्येण य समं बोच्छिनं, थेरावि तदा करन्ति । सह आगारेहिं सागारं ते आगारा उबरिं भन्निर्हिति तं पुण अभचट्टो पच्चक्खातो, ताहे आयरिएि भणति अगं गामं जातियव्वं, तेण निवेदेतव्यं मम अज्ज अभट्ठो जदि य समत्थो करेउ जातु य ण तरति तो अन्नो बच्चउ, गत्थि असमन्थो ण वा तस्स कज्जस्त समत्यो ताहे से गुरू विसज्जैति, एवं किर तस्स तं जेमंतस्सवि अणभिलासस्स अमट्टि - यस्स णिज्जरा जा सच्चेव पत्ता भवति गुरुणिओएणं, एवं उपरलंभवि विणस्सति अच्छत्तविभासा, जदि थोवं ताहे जे णमोक्कारपोरुसिया तेसिं विरज्जिज्जति, जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरेसु वा कारणेसु कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चार्य करेति सागारकडमेतं । अणागारं नाम निम्मज्जायं, जथा एत्थ आगारा न कायच्या, एवं परिणिट्ठियंतस्स जहा नत्थि एत्थ किंचिवित्ति महत्तरगादि आकारा ण करेति, अणाभोगसहसकारे करेज्जा, किं निमित्तं ?, कडे या मुहे पक्खिवेज्जा अणाभोगेण सहसा वा तेण से आगारा कज्जेति । तं कहं होज्जा ?, कंतारे जहा सिणवलीमाइए बत्ती न लब्भति, पडिणीएण या पडिसिद्धं होज्जा, दुभिक्खं वा वट्टति हिंडतस्सवि न लब्भति, अहवा णं जाणति अहं ण जीवामिति, ताहे
(315)
दश प्रत्याख्यानानि
॥३०९॥