SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 पोषधोपवासः HEIG दीप अनुक्रम [६३-१२] प्रत्या- एवं देसावगासिते कए परेण पाणादिवायमुसावायअदत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवंति । एत्थ भावणा-सव्वे य च्यान सव्यसंगेहिं वज्जिता साहुणो णमंसज्जा । सब्बेहिं जेहिं सव्वं सावज्जं सवओ चत्तं ॥१॥ चूषि सूत्र | पोसहोपवासो पोसह उववासः, पोसहो चउबिहो-सरीरे पोसहोर देसे अमुग पहाणादि न करेति, सव्वे पहाणमद्दपावनग. ॥३०४ागविलेवणपुष्पगंधाणं तथा आभरणाण य परिच्चातो, अव्वावारपोसहो णाम देसे य सथ्वे य, देसे अमुगं बा बावारं ण करेमि, सब्बे ववहारसेवाहलसगडघरपरिकम्ममातितो ण करेति, बंभचेरं २ देसे दिवा रानि वा एकसि दो वा, सव्वे अहोरत्तं चंभयारी, हारे २दसे अमुगा विगती आयंबिलं वा एकसिं बा, सब चउच्विही आहारो अहोरतं, जो देसे पोसह करेइ सो सामातिय करति वा ण वा. जो सच्चपीसह करेति सो नियमा करेति, जदि ण करेति वंचिज्जति । तं कहि?, चेतियघरे साधमले घरे वा पोसहसालाए |वा, तोम्मुकमणिसुवण्णो पहुँतो पोथगं वा वायंतो धम्मज्झाणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्थोत्ति शविभासा, तं सत्तितो करेज्जा तयो उ जो वनिओ समणधम्मे। देसावगासिएण व जुत्तो सामातिएणं वा ।। १ ।। सम्वेसु कालपब्वेसु पसत्थे जिणमए तहा जोगो । अट्ठमि पन्नरसीसु य णियमेण हवेज्ज पोसहितो ॥२॥ तस्सवि | * अतियारा दुप्पडिलहियं चक्मुना सज्ज दूरुहति करेति वा, दुप्पमज्जितं करेति सेज पोसहसालं वा, आदने निक्खिपति वा, | सुद्धे वा वत्थं भूमीए कातियभूमीए, कातियभूमीओ वा आगता पुणरवि ण पडिलेहति, एवं अप्पडिलेहणाए बहुतरा दोसा, एते चव उच्चारपासवणेवि विभासियथ्या, पोसहस्स सम्मं अपाणुपालणया शरीरं उबदेहति दाढीयातो वा केसा वा रोमरातिं या सिंगाराभिप्पाएणं संठवेति, बाहे वा सिंचति, अव्वाबारे बाबारेति, कयमकयं वा विचिंतति, वंभचेरे इहलोतिया पारलोइए या ॥३०४॥ (310)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy