SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 यथासंविभागः प्रत HEIG [सू.] प्रत्या भोगे पत्थेति संवाधेति वा, अहवा सद्दफरिसरसरूवगंधे वा अभिलसत्ति, संभचेरेण पोसहो कया पुज्जिहिति चइयामो भचेरेणंति, ख्यान आहारे एग सव्वं वा पत्थेति, बीयदिवसपारणगस्स चा आढत्तियं करेति इमं वा तिमं वत्ति, ण बद्दति । उग्गं तप्पंति तवं ज चणि दाते तेसिं णमो सुसाहणं । णिस्संगा य सरीरेवि सावओ चिंतए मतिमं ॥१॥ सूत्र अहासंविभागों णाम जदि अहाकम्मं देति ते साधूर्ण महव्यए भंति, हेडिल्लेहि संजमठ्ठाणेहिं उत्तारोति, तेण आहा-| कमेणं सो अहासंविभागो न भवति, जो अहापबत्ताणं अण्णपाणवत्थओसहभेसज्जपीढफलगसज्जासंथारगादीण संविभागो | सो अहासविमागो भवति, फासुएसणिज्जसंविभागाचि भणियं होति, तेणं पोसहं पारणं साहूणं अदातुं ण वहति पारेत, पुचि साहूणं दातुं पच्छा पारितव्वं, काए विहीए दायव्यं ?, जाहे देसकालो ताहे अप्पणो सवसरीरस्स विभूसं अविभूसं| | वा काऊणं साहुपडिस्सयं गतो णिमंतेति-भिक्खं गेहहति, साहूणं का पडिवत्ती, ताहे अमो पडलं अनो भायणं पडिलेदेति, मा | अंतरातियदोसा ठवियदोसा य भविस्सन्ति, सो जदि पढमाए पोरुसीए निमंतेति अस्थि य नमोकारसित्ता ताहे घेप्पति, जदि णस्थि ताहेण घेप्पति, तं धरियच्वं होहित्ति, सो घणं लग्गेज्जा ताहे घेप्पति संचिक्खाविज्जति, जो वा उग्पाडपोरिसीए पारेति पारणगइत्तो अन्नो वा तस्स विसज्जिज्जति, तेण सावएण सह गम्मति, संघाडतो वच्चति, एगो ण वकृति, साहू पुरतो. साबमो पच्छा, तो घरं जाऊण आसणेणं निमंतेति, जदि णिबिट्ठो लहूं, जदि ण णिविट्ठो विणतो पउत्सो, ताहे भचपाणं सयं देति अहवा भाजणं धरेति, अहवा ठितो अच्छति जाव दिन, सायससं च गेण्हियवं पच्छेकम्मादिपरिहरपाडा, दाऊणं बंदित्ता त्रिसज्जेति, अणुगच्छति, पच्छा सयं भुजति, जे च किर साहणं ण दिणं तं सावरण ण भोत्त, जहिं पुण साहू णत्थि तेण, देसकालवेलाए । दीप अनुक्रम [६३-९२] SACARDARA ॥३०५॥ (311)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy