SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान CERICA चर्णिः ॥३०॥ | स्थसंबंध ।'भासेज्ज धम्मसहियं मोणं च करेज्ज सत्तीए ॥३॥ण य गिहिज्ज अदिन्नं किंचिति असमिक्खियं देशावकाच दिलंपि। भोयणमहवा विसं तु एगसो सव्वसो बावि ॥४॥ होज्ज य परिमाणकडो सावि दारंमि बंभ-12 शिकं यारी य। दढधितिम पंडियतो दुगुंछतो कामभोगाणं ॥ ५॥ संसुवि अत्थेसु तु तक्कालं तेसु णातितिण्हातो। पच्छाए एगदेस अहवा सव्वपि जो इत्थं ॥६॥णाऊण जाव भोगे भोगे य अणुव्ययं तहिं कुज्जा । सत्तीए एणसो सव्वसो य गिहिसुब्बतो मतिमं ॥७॥ दंडं समयविवुधो चएज्ज तो दिमित्तरं कालं । देसं उद्दिसितं तो पच्छारंभ परिहरेज्जा॥८॥ देसावकासियं खलु णायव्वं अप्पकालियं एत्तो । एकमवि वयं कुज्जा पडिमं च तहाल |ससत्तीए ॥ ९॥ एयस्स पंच अयियारा-सतंपि अवच्चतो जदिमं कारेवि तो विराहेति देसावगासिय, आणावेति अनं संतितं प|स्थितं जथा असुगातो ठाणातो असुगं आणेज्जा । संदेसं दिसति सयणं वा मज्झ अज्ज देसावगासियं जाव अमुगं खेत्तं गाम वा तत्थ परिभाएति अमुगो एतत्ति, एवमादि विभासा । अण्णे भणंति-अमणुण्णपयोगे अमणुण्णा सद्दादी जाया तो सदेसस्स चेष मज्झे अच्चत्थं बच्चति जत्थ तेसिं संपातो ण भवति, चिंतेइ बा-काहे पोसहो पूरिहिति तो अन्नत्थ वच्चीहामो इत्यादि, पेसवणं संतिपत्थियं भणति-एयं तत्थ नेह, खेचं वा गाम वा, सदाणुवातो गंधव्वं वकृति, सो तत्थ ठितो ण सुणेति, ताहे तत्थ अत्तणा गंतूणं णिसामेति, अतियरति, अहवा तस्थ ठितो जत्थ सो आगच्छेति, रूवाणुवातो तत्थ संतो णटुं लोमंथियं वा पेच्छति ॥३०३।। देसावगासियस्संतो, एवं आसहत्थिरायादि जथा वा सो पेच्छति, तया गंडमंडाणि छिदति ताहे सो एति, पहिया पोग्गलक्खेवोक गाम खेत्ते परोहडे घा तोतिण्णं पहाणेणं कद्वेण वा वावारेति,तत्थ ण बच्चति, मा किर देसावगासियं भज्जिाहीत्ति, एवंण कायव्यं । अनुक्रम [६३-९२] *SHRISHRASEX (309)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy