________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति: [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत
सत्राक
[स]
||गाथा||
कायोत्सगोजथा सामाइए अरहंता जथा नमोकारे भगवंता जथा पेदियाए पूजावचनमेतत् नमोक्कारो पुव्ववण्णितो, पाराणितं वा पा कायोत्सर्गध्ययन लणति वा पारगमणति वा एगट्ठा, तस्स परिमाणे असमत्ते जदि उस्सारेति ण पालितं भवति, तम्हा पुण्णे वत्तव्यं णमो अरिहंताण,
स्वरूप एवं पालितं भवति । एत्थ य जावइयं जस्स परिमाणं अणेगविहं भणित तावइयं काल ठातूण णमोक्कारेणं पारेतब्बति नमोक्कारगहणं, तावच्छन्दः प्रतिनिर्देशे, जाय नमोक्कारं न करेमि तावइयं कालं काय ठाणेण मोणेणं झाणेणं अप्पाणं वोसिरामि,* कायो पुष्वमणितो ते ठाणेणीत उट्ठाणादिगं ठाणमभिगिज्म, कायप्पसरनिरोघेणेत्यर्थः, एवं मोणेणंति बतिपसरणिरंभषण18 झाणेणति सद्विषयचिन्तनादिमभिगृह्येत्यर्थः बोसिरामित्ति संस्कारादिव्यापाराकरणेन परित्यजामित्ति । इयमत्र भावना-
कार्य स्थानमौनध्यानाभिग्रहणेण उक्तक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि,नमस्कारेण पारगमनं यावदूलस्थानादि18 स्थितः निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीतियावत्, वोसट्टे काकमि य दिट्ठिनिवेसं कातुं अच्छंति तेण निच्चलचं भवति,13 | काउस्सग्गस्स ठाणविधी जथा ओहानिज्जुत्तीए निव्वाधात ठायंता चेव पुज्वं सामायिकं करित्ता सुतं अणुपेहंति जावायरिएण |
बोसिरामित्ति भणित ताहे इमेवि अतियारमुहपोतियापडिलहणादीयं चिंतेंति, अण्णे भणंति- जाहे आयरिया सामाइयं पगविता 18 ताहे ते तहाठिता चेव अणुप्पेहेंति, पढम सुतं चिंतेति । अत्राह-एत्थ किनिमित्तं काउस्सग्गो कीरति?, जेण णिरज्जस्स णिरवज्जता || होति सुहं च एक्कगोचिंतहिति,उक्तं च-काउस्सगग्गमि हितो नेरजकायो निरुवइपसरो। जाणति सुहमेगमणो देवास-ला
॥२५३॥ ययादिअतियार।।३२प्र.परिजाणेतु य तत्तो संमं गुरुजणपयासणेणं तु। सोहेति अप्पगं सो जम्हा प जिणेहिं सो भणितो॥३३प्र.।सो काउस्सग्गो एत्थ-काउस्सग्गं मोक्खपहदेसितं०॥१५९१।। काउस्सग्गं मोक्खपहं इति देसितं जिणेहि
ॐKAE%
AAKAA
दीप अनुक्रम [३७-६२]
(259)