SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति: [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 खत्र ||गाथा|| कायोत्सगों स्सगं, 'टा गतिनिवृत्ती' तिष्ठामि-उपगच्छामि कायोत्सर्ग पुव्वं भणितमिति ॥ कथमिति चेत् भण्णति-अण्णस्थूससितणं कायोत्सर्ग नीससितणमित्यादि, अन्यत्र इमाणि कारणाणि व्युदस्य, जाणि कज्जाणि भणति ताणि मोत्तुं कार्य ठाणेणं मोणेणं प्राणेणं ॥२५शात बोसिरामीत्यर्थः । तत्थ ऊर्ध्व स्वासः उच्छ्वासः अधः स्वासः निःस्वासः, खासितेणं छीएणं जमाइतेणं उडुएणति कंव्यं व्याख्या वातनिसर्गितेणं वातनिसग्गतो बाउकाइयं भमलीए पित्तमुच्छाए भमली-आकस्मिकी शरीरश्रमिः मुच्छणा प्रतीतैव पित्तमुच्छा| पित्तसंखोभेण जा मुच्छा । सुहुमेहिं अंगसंचालेहिं सुहुमा अंगसंचालो रोमुग्गममादी बीरियसयोगिसद्दव्यताए चलणं वा होज्जा, दृश्यादृश्यं सुहम बाह्य, सुहमेहिं खेलसंचालहिं अम्भतरेहिं सुहमेहि दिहिसंचालहिं मुहुमो दिविसंचालो ण| 8 तीरति एगमि दव्वे दिविनिवेसो कातुं, उम्मेसादि य होज्जत्ति । किमित्येवमिति चेत्, उच्यते--उस्सासं ण णिभति18 &||१९-१०१ ॥ १६०७ ।। कासखुतः ॥११-१०२ ।। १६०८ ॥ वायणिसग्गुडोए० ॥ १९-१०३ ।। १६०९ ।। वीरिया १९-१०४ ॥ १६१० ।। आलोयण ॥१९-१०५ ॥ १६११ ।। न कुणइ निः॥१९-१०६ ।। १६१२ ॥ एताओ भाणित-12 ६ व्याओ,जतो एवमेते उस्सासादी अनिरोधक्खमा अत एवमाह,जदि पुण अण्णत्धूससितादि अभाणत्ता काउस्सग्गं ठितो उस्सासादीणि करेति तो मा भगविराहणाओ होज्जत्ति अतो एवमादिएहिं आगारेहिं अभग्गो अविराहिली होज्ज मे काउस्सग्गोत्ति, का एवमादिपहि-एवंप्रकारेहिं अण्णेहिवि, जथा अगणी बोहिभयं वा तिरिया वा मज्जारादी ओछिदेज्जा पवडेज्जा अण्णो वा सावत-12 | मादी पवडेज्जा दीहजातिडक्को वा सतं अण्णे वेति,एवमादिग्गहणं सब्बवाघातज्झयणथं,आगारा-कारणाणि, तेहिं अभग्गो अविराहितो होज्जा मे काउस्सग्गोत्ति । कालावधारणार्थ जाव अरिहंताणं भगवंताणं णमोक्कारेणं ण पारोमि ताव । जावात्ति CASSETUREBAR दीप अनुक्रम [३७-६२] SGGER (258)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy