SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] + गाथा: ॥१२॥ दीप अनुक्रम [११-३६] "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः + चूर्णि :) आयं [२००-२२७] अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८ ], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रतिक्रमणा ध्ययने ॥१०६॥ बज्झति असति गुण्णाणं केसराणं वा ताहे पलेवगादीहिं । उवगरणेति दारं, परिद्वविज्र्ज्जते उबगरणं अहाजात उवेतव्यं रयहरणचोलपटमुहपोति, जदि न उवैति असमायारीय वट्टति, विराणा य, आणादी, तत्थ दिडो जणेण, दंडितोय सो वा कोविओ दवियगोति मा गामझामण करेज्जा, अहवा मिच्छतादयो दोसा, जथा उज्जेणगस्स सावगस्स तब्वंनियलिंगेणं कालगतस्स तच्चनियपरिएसणा, पच्छा आयरिए हिंतो बोहिलाभो । काउस्सग्गेति दारं, तत्थ परिद्ववेज्ज, जो जतो ठितो सो ततो चैव निय तति, काउस्सग्गं न करेंति जदि तत्थेव करेंति आणादिविराधणा, उड्डाणादी दोसा तम्हा काउस्सग्गो न कातव्वो । पयाहित्ति दारं, परिवेत्ता जो जतो सो तओ चैव नियतति पदाहिणं न काथ्यो, जदि करेंति उड़ितो विराणा बालबुद्दादीनं, तम्हा न कातो उड्डाणेति दारं, कलेवरं नीणिज्जमार्ण वसहीए चैव जदि उट्ठेति गाममयं मोत्तन्वं, निवेसणे उट्ठेति निवेसणं मोत उज्जाणे कंड मोत्तन्वं, मंडलाओ महल्लतरगति, उज्जाणस्स य णिस्सीहिताए य अंतरे उट्ठेति देसो मोत्तन्वो, निसीहियाए उज्जापारस य अंतरे आगतुं पडितो निबेसणं मोब्वं, उज्जाणे साही, उज्जाण० गामस्स य अंतरा गाम, गामहारे गामो, गाममज्जो मंडल, साहीए कंड, निवेसणे देसो, वे सहायरज्जं मोचच्वं जदि निच्छूढो वितियं पविसति तो दो रज्जा मोचच्चा, ततियं पविसति तिष्णि रज्जा मोतव्या, तेण परं तिष्णि चैव बहुसोवि पविसंतस्स, पुणोऽवि परिट्ठवितब्बो, एवं चैव आगतस्स हद्देव उडि १ बसी मोवा, निवेसणे उडेइ णिवेसणं मोसव्वं, साहीए उइ साही मोत्तरुवा, गाममध्ये उद्वेति गाममय मोत्सव्वं, गामदारे उद्वेति गामा मोत्ता, गामरस य उज्जाणस्स व अंतरा उट्ठेति मंडळं मोत्सब्वे, उज्जाणे कंडं मोच हवं, निसीहियाए उद्वेति रज्जं मोच, इत्येवं प्रत्यंतरे । एवं वा निजूमि परिहति गाँवस्था, पगयस्स मुडुतं संखिति, आदि निसीहियाए उट्ठितो सत्येव परितो बस्त (112) उपकरणोरसर्गप्रदक्षिणो त्थानानि ॥१०६ ॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy