SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक [सू.] + गाथा: ||१२|| प्रतिक्रमणाला यस्स अण्णाइट्ठसरीरस्स पन्ताए देवताए तत्थ अमूढहस्थेणं काइयं पामहत्थेणं गहाय अच्छोडेतुं भणेज्जा-मा उढे उज्न गुज्झगा!,t. ध्ययनजहिं व उद्वितो तं जदिन मुयति बिराहणा जा होति निष्फणं, सम्हा मोत्तव्यं । जदि पुण बहिया असिवादिकारणं तो नाश निग्गच्छति, तहेव वसंता जोगपरिवट्टि करेति, नमोकारइत्ता पोरिसिं करेति, पोरिसिचा परिम९, सति सामत्थे आयंबिलं पाति, ॥१०७॥ असति निश्चियं सबितियपि, एवं पुरिमइत्ता चउत्थं चउरथइना छ? । एवं विभासा । वाहरणेत्ति दारं, सो उडितो समाणो । कोणाम एगस्स दोण्ई तिहं सब्वेसि वा गेहेज्जा, तत्थ जावतियाण गेहति तेसि खिप्प लोचा कीरति, परिणा-पचरखाणं दुवा लसमें से दिज्जति, जा नाम न सरेज्जा तस्स दसम अहम छ8 चउरथं आयंबिलेण बा, पारसम गणभदा य कारात, ते गणाआTAll गिति, जदि एवं न करेंति असमायारीए बहॅति, जे ते पाविहिन्ति, तम्हा एसा विधी कातबा । काउस्सग्गेति दारं, ततो आगता चेतियपरं गच्छति,चेइताई बंदिना संतिनिमित्तं अजितसंतित्थो परिपढिन्जनि, पच्छाऽऽयरियसगासमागतुं अविधिपरि-13 डावणियकाउस्सग्गो कीरति, जो पडिस्सए अच्छति तेण उच्चारपासवणखेलमत्तगा विगिचितव्या, वसही य पमज्जितव्या सजशाहपात दारं, तद्दिवर्स सज्झाओ कीरति न कीरतित्ति, जदि य आयरिओ महाजणणाओं वा संणायगा व से अस्थि II तेसि अद्धिती तेणं ण कीरति, इहरहा कीरति । एवं खमणीव । एवं ताव सिवे, असिवे खमणं गस्थि, जोगबड्डी कीरह, काउसग्गो 81 Hdय वढिज्जइ, परिस्सये य मुहत्तागं सरिक्साविज्जति जावं च उवउचो तत्थ, तत्थ जेणे संथारएणं णीतो सो विकरणो कीरति, ॥१७॥ IPान करति असमायारीए बट्टति, अधिकरणं, आणज्जा वा देवता पंता, तम्हा विकरणं कातव्वं ।। इदाणि लायणत्ति दार- । अवरज्जतरस०॥ १५ ॥१३४८ ।। अवरज्जतस्सत्ति बियदिणमि, तं पूण कस्स पेप्पति, आयरियस्स महड्डियस्स भन-13 PERebootCTER दीप अनुक्रम [११-३६] * (113)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy