SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक + गाथा: ||१२|| प्रतिक्रमणाटतह जागरंति । एसा विधी कातव्वा । | कुशपतिध्ययन दाणिं कुसपडिमत्तिदारं,कालगते समाणे किं नक्खनति पलोइज्जति,न पलोएंति असमायारी बट्टति,जतो तत्थ पणयालीमा निवर्तसमुहुत्ता जे दिवडक्खेता ते अण्णणे दो कट्टुति, तत्थ अध्यणे दो पुत्तलगा कीरति, तीसतिमुहुत्ता जे समक्खेचा तेसु एको पुत्तलओनमाक्कIN कीरति, एस ते वितिज्जतोनि, न करेति एक कवति , पारसमुहुत्तिएमु पुण सतभिसयादिसु अवखेत्तसु छमुशाषणान अभीइंमि य, एत्थ एकावि न कीरति । नियंतणेत्ति दारं, एवं तमि निज्जमाणे थंडिल्लस्स वाघाते खेत्तं उद्गं हरितं अग्याभोगेण वा अतिच्छिता डिल्लं ताहे जदि तेणेव मग्गेण णियति तो असमायारी, पच्छा सो कडितो कदाइ गामहत्तो उद्वेज्जा, बतो चेव सो उद्वेति ततो चेव पधावति,तम्हा ठवेऊण जतोमुहाणि तूहाणि तं थंडिल्लं ताहे भमितूर्ण पदाहिणं करेंतेहिं उवागमति। मत्तएति | दारं । मुत्तत्थतदुभयविद् मत्तएण सम संसदपाणगं कुसा य ते समच्छेदा अपरोप्परसंबद्धा हत्थचतुरंगुलप्पमाणा, ते घेत्तूणं पुरतो अणवयक्वंतो बच्चति थंडिलाभिमूहो जेणं पुवं दिट्ठ, अहवा केसराणि चुण्णागि बा, जदि सागारियं मिच्छदिट्ठी गता तो परिहवेत्ता हत्थं पादं सोयति आयमंति य तेहिं पुढो । इदाणिं सीसशि दार, जचो दिसाए गामो ततो सीसं कातव्वं, पडिस्सत्ताओ ॥णीणतेहिं पुव्वं पादा णीतव्वा, पच्छा सीसं, किं निमित्त , उट्ठेतरक्खणडा, जतो उद्वेति ततो चेव गच्छति, सपडिहुत्ते अमंगलं व । तणाणित्ति दारं, जाहे थंडिलं पमज्जितं भवति ताहे कुसमुट्ठीए एकाए अवोच्छिण्णाए धाराए सरत्तिकातुं संथारो कातन्वो, ति ॥१०॥ 2 सधस्थ समो, जदि पूण विसमा हवंति तणा उवार मज्झे हेड्डा वा तत्थ मरणं मेलण्णं वा, उरि आयरियाण मज्झ वसभाणं हेड्डा भिक्खूणं, तम्हा समो कातव्यो, जदि य नस्थि तणाई केसरहिं वा चुण्णेहि वा अन्योच्छिण्णाए धाराए कार 'कातूण हेठ्ठा तकारोX SCENERAKESTRA दीप अनुक्रम [११-३६] (111)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy