SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ आगम (४०) =མྦྷོཡྻ अनुक्रम अध्ययनं [१], मुनि दीपरत्नसागरेण संकलिता "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) निर्युक्तिः [ ९८५-१०२४/९८५-१०१५] आयं [१११..]]] मूलं [१] / [गाथा-], आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 - ॥५९४॥ सामायिक कायेणेत्यत्र भित्रविभक्तिको निर्देशः, न करोमि आत्मना न कारवीम परैः करेंतंपि अवणं न समणुजाणामि, अपिशब्दाव्याख्यायां |स्कारर्खेतमवि समणुजाणतमवि अण्णं ण समणजाणामि, अन्यग्रहणात् एव अन्यपरंपरयापीति, तत्किमुक्तं ? वर्तमानसमयादारभ्य यावन्मरणकाल एतावतं कालं यावत्सावद्यं योगं करणकारणअनुमतिभेदात् त्रिप्रकारं त्रिविधेन करणेनानेनैवास्य प्रसाधकेन मनोवचनकायरूपेण एकैकेन न करेमि न कारयामि करेंतंपि अण् ण समणुजाणामीति यश्चातीतकालविषयः तस्स पढिकमामि निंदामि गरिहामि, पडिक्रमामिति प्रतीपं क्रमामि प्रतिनिर्वृत्ते वोसरामीतियावत् 'निंदा आत्मसंतापे' 'गह प्रकाशने ' आत्मसाक्षिकी निंदा, परसाक्षिकी गर्हा, तत्कोऽर्थः १- योऽतीतकालविषयः त्रिविधः सावद्ययोगस्तस्मात् त्रिविधेन करणेन पडिनियसामि, तमेव चात्मसाक्षिकं निंदामि परसाक्षिकं गर्हामीति, अपराधपदविशुद्धयर्थं चात्मानं बोसिरामिति, अयमभिप्रायः- एवमपि यदा आत्मानं अपराधपदेहिं अविसुद्ध संभावयामि तदा अधारिहं पायच्छित्तं पडिवज्जामि, न तुण आतपडिवंघेण तं न पडिव - ज्जामि, अतो आतपडिबंधपरिहारेण पायच्छित्तपडिवतीए आलाबो सिद्धो चैव भवतित्ति अप्पाणं वोसिरामीत्याह, अनेन च यथा शक्तिर्दर्शिता भवतीति पदार्थः । अण्णे पुण एत्थ केयी अवयवा अण्णधा संपवयंति वण्णयंति य, जथा किर करेमि भंते! सामाइयं तिविहं नाणदंसणचरणभेदेणं, सच्वं सावज्जं जोगं पच्चक्खामि तिविहं, मिच्छत्तअन्नाणअविरतिसहगतत्वात्सोऽपि त्रिविधः, मणवयका यवावारभेदेण वा तिविधो, तिविषेण मणसा करणकारणाणुमतिपत्र सेण, एवं वयसा कायेवि, सामाइयं करेमि सावज्जं जोगं पच्चक्खामि । सेसे पूर्ववत् ।। अण्णे पुण-करेमि भंते ! सामाइये जावज्जीवाए, सब्बं सावज्जं जोगं पच्चक्खामि जावज्जीवाए, कहं ?, तिविहं तिविहेणं, मणेणं दायाए कार्येणं, वमाणसमयादारभ्य जावज्जीवाए न करेमि जाव न समणुजाणामि, पुब्बकतस्स (600) पदार्थ ॥५९४॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy