SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [१०२८/१०१६-१०२६], भाष्यं [१५२-१७४] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत दीप अनुक्रम सामायिक पुण पडिक्कमामि जाव गरिहामि एवं संबंधयति, शेष पूर्ववत् । एवमाबन्यथापि दृश्यते । एष पदार्थः, पदविग्रहो यत्र संभवति व्याख्यायां । तत्र वक्तव्यः । इदानीं सुत्तफासियनिज्जुत्ती जा एतं सुतं अणुफुसतित्ति भणित्ता ततो पच्छा चालणा भणिहिति, एत्थ इमामा निरूपणं मुत्तफासिए गाथा॥५९५का NI करणे भए य अंत सामाइय सब्बए य वज्जे य । जोए पच्चक्वाणे जावज्जीवाए तिविहेण ॥१०॥४॥१०२८॥ एसा गाथा विभासितव्या, तत्थ करणं छविहं, नामकरण ठवणा० दव्य खेत्त० काल. भावकरणं, तत्थ नामढवणाओ IGIगताओ,जाणगसरीरभवियसरीरवतिरितं दबकरण दुविह-सण्णाकरणं च पोसण्णाकरण च, सण्णाकरण अणेगविह-जमि जीम दवे करणसंज्ञा भवति तं सण्णाकरणं, जथा- कडकरणं अट्ठकरणं पेलुकरणं एवमादि, पोसण्णाकरणं दुविह-चीससाकरणं पयोगकरणं | | च, विगत ससना विससा, विगतप्रयोगकरणमित्यर्थः, तं दुबिई- अणादीयं सादीयं च, अणादीयं जथा धम्माधम्मागासादीणं, तेसु का करणविही', उच्यते-परप्रत्ययादुपचारतः करणं, अहवा धम्माधम्मामासाण य अण्णमण्णगमणं तं अणादीयं वीससाकरणं, अहवा धमादीण य भवणं, एवं अणादीयं वीससाकरणं, सादीयं दुपिई- चक्खुफासियं अचक्खुफासिय च, पक्खुफासिय ६ अब्भा अब्भरुक्खा एवमादि, चक्षुषा बन्न स्पृश्यते तदचक्षुःस्पर्शिक, जथा परमाणुपोग्गलाणं दुपदेशियाण तिपदेशियाण एवमा-18 है दीर्ण, एतेसि ज संघातेणं भेदेण संघातमेदेण या करणं उप्पज्जति तन दीसति छउमत्थेणं तेण अचक्लुफासिय, बादरपरिण-18॥५९५॥ तस्स पुण अणंतपदेसियस्स चक्खुफासियं भवति । पयोगकरणं दुविह- जीवपयोगकरणं अजीवपयोगकरणं च, जीवपयोगकरण ट्र दुविह- मूलपयोगकरण च उत्तरपयोगकरणं च, मूल नाम मूलमादिरित्यनर्थान्तरं, मूले पंच सरीराणि ओरालियादीणि, उत्तरपयो RECARSARKAR सर (601)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy