SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१४३ १६४|| दीप अनुक्रम [१४३ १६४५ श्रीसूत्रकृ ताङ्गचूर्णिः ॥ ९२ ॥ “सूत्रकृत” अंगसूत्र- २ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [ ३ ], निर्युक्ति: [ ४३-४४], मूलं [गाथा १४३ - १६४ ] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - 'णातिए' ण सकेति, अवसो विसीदति, एवं सोवि संयमादिनिरुद्यमः 'एवं कामेसणा विदु' वृत्तं ॥ १४८ ॥ एवमवधारणे, उक्ता 'कामपणा' कामकाममार्गणा, विदुरिति विद्वान्, काम विपाकं विदन्निह परत्र च कामपिशाचपीड्यमानचिन्तयति 'अज्ञ सुए पयहामि संघ' संथवो नाम पुण्यावरसंबंधो तं संथवं अद्य श्वः परश्वो वा प्रहास्यामि स हि तं संथवं उत्सिसृक्षुरपि मुमुक्षुरपि कुटुम्बभरणादिदुःखैरेव हि विवक्षतो गौरिव न शक्नोति उत्सृष्टुं, अथवोपदेश एवायं एवं कामेसणं विदु' वृत्तं, एवमनेन प्रकारेण काम्यन्त इति कामाः, एपणा मार्गणैध, विदुरिति विद्वान्, नाविद्वान्, कुटुम्बभरणे दुस्त्यजान् मत्वा तत्र वा शक्नोति गौरिवावहन् तुयते कृषिपशुपाल्यादिषु च कर्म्मसु वर्त्तमानो बाध्यते, एवं बहुपायान् कामान् मत्वा अञ्ज वा सुते वा संथवं श्रुत्वा च संथवं 'कामी कामे ण कामए' कमणीयाः काम्यंते वा कामाः इन्भेसुवि जहा पण्डुमधुरुत्तरमधुराइ भाया संयोगविप्पयोगा, निमंतिखमाणो वा जहा कण्णाए य घणेण य णिर्मतियो जोव्वणंमि गहवतिणा । णेच्छति विणीतविणयो तं वइररिसिं णमंसामि ॥ १ ॥ अल-असंते पत्थेति उवजिणित्ता भुंजीहामि 'कण्डुइति क्वचित् ग्रामे वा पुरे वा, अथवा हीणोत्तममध्यमे उपदेशः क्रियते तेसु तेसु पमत्तस्स 'मा पच्छ असाधुता भवे' वृत्तं ॥ १४९ ॥ मा सेति इयं असाधुता, लप्स्यते नाम हिंसादिकर्म्मप्रवृत्तिः मरणकाले तप्यते, परत्र वा उक्त हि "जहा सागडिओ जाणं, सम्मं हेचा महापहं । विसमं मग्गमोतिष्णे, अक्खे भग्गंमि सोयते ॥ १ ॥ सोयए चैव बहु, अपत्थं आमकं भोच्चा, राया रखं तु हारए।" एवं ज्ञात्वा 'अचेही अणुसास अप्पगं' अतीव अतीहि अत्यन्तं क्रम इत्यर्थः, कुतः १ - प्रमादात्, आत्मानमेवात्मना अनुशास्ति, किंच 'अधियं च असाधु सोयती' जधा असाधुता तदा तहाऽधिगं सोयति, इहापि ताव चोराती असाघृणि कम्माणि काउं गहिता सोयंति, किमु परत्र १, सूतंति च शरीरादिभिर्दुःखैर्वाध्यमानाः शोचनं [96] कामैषणादि ॥ ९२ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy