SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: मलिनीभावादि प्रत सूत्रांक ||१४३ १६४|| दीप अनुक्रम [१४३१६४ परैश्चोयते तदावते-किमनेन स्वल्पेण दोपेण भविष्यति ?, वितथं वा दुप्पडिलेहितदुम्भासितअणाउत्तगमणादि, एवं थोचे थोवं| श्रीसूत्र | पावमायरंता पदे पदे विसीदमाणा सुबहून्यपि पायान्याचरति, उक्तं च-'करोत्यादौ तावत्सघृणहृदयः किंचिदशुभं०' दिट्ठतो जहा तागचूर्णिः | एगस्स सुद्धे वत्थे पंको लग्गो, सो चिंतेति-किमेत्तियं करिस्सतित्ति, तत्थेवाझवसितं, एवं वितियं मसिखेलसिंघाणगसिणेहादीहि ॥९ ॥ सव्वं मइलीभूतं, अथवा मणिकोट्टिमे चेडरूवेण सण्या बोसिरिता, सा तत्थेव घट्ठा, एवं खेलसिंघाणादीणिवि कताणि, किं करि| संतित्ति तत्थव तत्थेव घट्ठाणि जाव तं मणिकोट्टिमं सच्च लेक्खादीहि-श्लेष्मादिमिः मलिनिभूतं दुग्गंधिगं च जातं, भद्दगमहिail सोवि एस्थ दिलुतो भाणितब्बो, आचंलक्वो राया दिटुंतो य, एवं पदे पदे विसीदंतो किमणेण दुब्भासितेण वा स्तोकत्वाPAदस्य चरित्तपडस्स मलिणीभविस्मति जाव सब्यो चरित्तपडो मइलितो, अचिरेण कालेण चरित्तमणिकोट्टिमं वा 'णवि जाणंति समाहिमाहित' ते हि णिच्छयणयतो अण्णाणिणो चेव लभंति, पदे पदे विसीदत्तणा जया साधम्मिएहिं परहिं वा चोइता भवंति | तदा 'वाहेण जहा व विच्छ से' वृत्तं ॥१४७॥ वाहोणाम लुद्धगो तेण सरेण तालितो मृगोऽन्यो वा स तेण ताव परद्धो यावत् A श्रान्तचत्वारिवि पादे विन्यस्प व्यवस्थितः ततो मरणं चाप्तः, अयं तु सौत्रो दृष्टान्तः, बाहेण जहा बच्छते, वाहतीति बाहः शाकटिकोऽन्यो वा 'यथेति येन प्रकारेण तेन वाहेन विपमतीर्थश्रान्तो वा अवहन् प्रतोदेन विविध क्षतः, अबलो नाम क्षीणवला, भरोद्धहनं श्रान्तो वा, गरछतीति गौः, भृशं चोदितः, चोधमानोऽपि न शक्नोल्युद्वोढुं, जेण तस्य तहिं अप्पथामता'तस्येति तस्य | गोः तस्मिन्निति पासुनिकरे विषमे चा, अप्पथामया णाम जेण अवहंतो तात्तगप्पहारे सहति, जइ थामवं होन्तो तो ण तुत्तगप्पहारे सहतो, सच्चत्थाप्यचयंतो खलु से तीक्ष्णैः प्रतोदाग्रे तुद्यमानो अवसीदति, अथवा से 'अन्तए' अन्त्यायामप्यवस्थायां अन्तशः |||९१ ॥ [95]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy