SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं [गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीस्त्रक पूर्तिदोषाः ताङ्गचूर्णिः प्रत सूत्रांक ||२८५९|| ॥५१॥ CRI A दीप अनुक्रम [२८ उपप्रदर्शने, एताहिति इहाध्याये या अपदिष्टा नियतिकाद्याः, सातागारवो नाम शरीरसुखं तत्र निःसृताः, अझोपवण्णा इत्यर्थः, | हियति मण्णमाणो-एवमस्माकं हितं भविष्यतीति सुखानि एव-अहितमेव सेवते, अथवा अस्मिन्नर्थेऽयं दृष्टान्तः-जहा आसाविणिं | णावं सिलोगो ।।५८|| आश्रवतीत्याश्रविणी अकतकट्टा पुषणकोट्ठा वा, जात्यन्धग्रहणं नासौ नावो मुखं पृष्ठं वा जानाति, यो | वा अबकपत्रादेरुपकरणस्य यथोपयोगः, स एवमिच्छन्नपि पारं समुद्रपारं वा, अंतरा विषीदति, सब च एव हिवते, निमज्जते वा, सोहणिछिद्दपि ण सकेइ वजिउं तेषु, किमंग पुण सयछिदं, एस दितो, उपसंहारो एसो-एवं तु समणा एगे सिलोगो॥५९|| | एवम्-अनेन प्रकारेण, तुर्विशेषणे, अस्मान मुक्या मिच्छादिट्ठी अणारिया णाम चरिताणारिया अणारियाणि वा कम्माणि कुर्वति ते | संसारपारमिच्छति संसारे च अणुपरियति,अविणाम सो जातिअंधो देवतापभावेण वा अण्णेण वा केइ उत्तारिज्जेज,ण य मिच्छादिट्ठी संसारादुत्तरंति । बितिओ उद्देसिओ सम्मत्ती १-२॥ समयाधिकारोऽनुवर्तत एव,तत्र प्रथमे द्वितीये च कुदृष्टिदोषा अभिहिताः, तृतीये तेषामेवाचारदोषा अभिधीयते, अथ द्वितीयावसाने सूत्रं-'पुत्तं पिता समारम्भ आहारदुमसंजते' आचारदोप उक्तः, इहापि स एयाचारदोषोऽभिधीयते,दृष्टिदोषाश्च तेषामेव तेरासिगवत्वं च भणिहित्ति,इत्यतोऽपदिश्यते-जंकिंचि उ पूतीकडं सिलोगो॥३०॥ यदिति अणिदिहिस्स णिदेसो, किंचिदिति यदाहारिमं उवधिजातं वा, पूतिग्रहणादाधाकापि गृहीतं, आधार्मिक एव हि पूर्ति, | यदपि च तदवयवोऽपि, न वर्तते कथं तर्हि आधाकर्म ?, तद्ग्रहणाच सर्वा अविशोधिकोटि गृहीता 'एगग्रहणे गहणंतिकाउंतजाति| याण सब्वेसिं' तिणि विसोहिकोटीवि गहिता, श्रद्धा अस्यास्तीति श्राद्धी, आगच्छंतीत्यागंतुकाः, तैः श्राद्धैरागंतुकाननुप्रेक्ष्यप्रतीत्य उपक्खडियं, अथवा सहिति जे एगतो वसंति ते उद्दिश्य कृतं, तत् पूर्वपश्चिमानां आगंतुकोऽपि यदि सहस्संतरकडं भुंजे, MIMARATHI nimated ॥५१॥ | अस्य पृष्ठे प्रथम अध्ययनस्य तृतीय उद्देशकस्य आरम्भः 155]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy