SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥२८ ५९|| दीप अनुक्रम [ २८ ५९] श्रीसूत्रकृ ताङ्गचूर्णिः ॥ ५० ॥ Lesi “सूत्रकृत” - अंगसूत्र- २ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [२], निर्युक्ति: [ १-३५ ], मूलं [गाथा २८-५९ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र [०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: कंठ, एवं भावणासुदीए, भावयंति तां भाव्यते वाऽनयेति भावना, शुद्धिर्नाम नात्र विचिकित्सामुत्पादयंति, किंच एवं तस्य भावनाशुद्धात्मनः त्रिकोटी शुद्ध भोजिनः यद्यपि कश्चित् पुत्तं पिता समारम्भ० सिलोगो ॥५५॥ अपि पदार्थ संभवने हि, उक्तं हि प्राणिनः प्रियतराः पुत्राः, तेन पुत्रमपि तावत्समारभ्य, समारंभो नाम विक्रीयायामारब्धत्वात्, मांसेन वा द्रव्येण या, किमंगं णरपुत्रं शूकरं वा छगलं वा ? आहारार्थं कुर्याद्भक्तं भिक्खूणं, असंजतो णाम भिक्खुण्यतिरिक्तः, स पुनरुपासकोडन्यो वा, तं च भिक्षुः त्रिकोटिशुद्धं भुंजानो यो मेधावी कम्मुणा णोवलिप्पति, तत्रोदाहरणं-उपासिकायाः भिक्षुः पाहुणओ गतो, ताए लाबगो मारेऊण उबक्खडिता तस्स दिष्णो, घरसामिपुच्छा अहो णिक्खिणि (किव) ति, ताहे तेण भिक्खुणा कृतकच कृतः, मा, कप्परेण हस्ताभ्यां गृहीत्वा स्वेदय इमे गारानिति त्वमेव दासे, नाहं, एवं मत्कृते घातक एव वध्यते, नाहं, एषामुत्तरं मणसा जे पउस्संति० सिलोगो ॥ ५६ ॥ पूर्वं हि सम्वेषु निर्घृणतोत्पद्यते पश्चादपदिश्यते यः परः जीववहं करोति न तत्र दोषोऽस्तीति, ते हि पुण्यकामकाः मातुरपि स्तनं छिच्चा तेभ्यो ददति, अप्रदुष्टा अपि मनसा दुष्टाः एव मन्तव्याः, य उद्देशककृतं भुंजते, एवं ते संघभक्तादिषु, मत्स्यायितेषु च मूर्च्छितानां ग्रामादिव्यापारेषु च नित्याभिनिविष्टानां कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा, तदचित्तमेव यथा अशीलवति, लोकेऽपि दृष्टं व्याकुलचित्ताणं भवति अविचित्तत्तं, एवं तेषां सावद्ययोगेषु वर्त्तमानानां अणवजं- अनयं (हं) तेसिं न, न त्यतीत्य नहं नास्तीत्यर्थः, का तर्हि भावना ?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बंधहेतुषु वर्त्तते, असंवृतत्वात्, ते हि तत्प्रदोषनिहृवमात्सर्यादिष्वाश्रवद्वारेषु यथास्वं वर्तमानाः तदनुरूपमेव च यथापरिणामं कम्मं चंधंति, दन्यसंबुडा पावसियालचौरादयः, भावसंबुडा साधवः संवृतचारिणो नाम संवृतः संयमोपक्रमः, तच्चरणशीलः संवृतचारी । इच्चेताहि दिट्ठीहिं० सिलोगो ||१७|| इति [54] पूतिदोषाः ॥ ५० ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy