SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: LIAN प्रत सुत्रांक ॥६९ ८२|| दीप श्रीसूत्रक- दसणचरितजुत्तं मग्गं परिभापते सेव. तं परिवञ्जा, भासिअमाणं आगमिना ज्ञात्वेत्यर्थः, णाणं सुतणाणं प्राप्य वा आगमित्ता, उदकयोधः MAIदेसणं सम्यग्दर्शन प्राप्य, आगमेणं चरितं लब्ध्वा प्राप्य इत्यर्थः, पावाणि हिंसादीनि, अथवा अट्ठ कम्मपगडी गहिताओ, खलु ॥४६५|| IN/ एवंकमा परलोअं दय्यभावे पलिपंथो, विग्घा वक्खोडा, मोक्खं ण गच्छति, नागार्जुनीयास्तु जो खलु समणं वा हीलमाणो परिपासति, ही-लआयां, हेब्यमाणः परिभामति मनसावि, तत्र वयमा तस्मि सवते, उट्टे भासिअमाणे यदि सत्यमेव तन्मनसा HO| गृहाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा साधु साविति, कायेन नांगुलिस्फोटनादिभिः प्रशंमति, मनसा नास्त नेत्रवासादो भवति, अथवा वायाए हेलयति छिन्धतीति तदा कारण विक्षिपति मनसा नेत्रवासादो न भवति आगमि-14 चाणं २ भावाणं जाणणत्ताए आगमित्ता दमणं भावाणं दसणचाए आगमेचा चरितं णायाणं पावाणं अफरणता, से खलु परलोहा अपडिमंथत्ताए चिट्ठति, प्रशस्तमिदानी सों खलु समणो वा माहणो वा परिभासति सचिमिति मणति त्रिभिरपि कायवाइम नोमिनिन्दति साधु सुष्ठु वा अगुलिस्फोटनादिमिः प्रशंमति मनसा नेत्रवकप्रसादेन परलोगविसुद्धित्ति मोक्खं आगमेसिभद्रो IA देवेसु उववञ्जति ?, एवं पृष्टो भगवता गोतमेणं, तते पां से उदए जमेवं स्यात् , किं कारणं अणादायमाणो प्रस्थितो, जतो ण जाणामि किं भगवं गोतमेणं भणिहिति ?, तते णं भगवं गोतमे उदगं एवं वयासी-आउसो उदगा जो खलु तहारूवस्स मच्चस्म समणस्स वा माहणस्स वा अंतिए एगमवि० सोचा अप्पणो चेव सुहुमा अप्पणो चेव आत्मनिगता सूक्ष्मः अन्तगता, नान्ये, | ज्ञायते अनन्यतुल्य अनुत्तरं, योगानां क्षेमं निरपाय लभित्ता प्रापिता अथवा सूक्ष्म पडिलेहति किं एसों जाणति छिण्णसंशयः | सोवि. ताव तं वंदति जाव पज्जुवासति अर्थतोऽपदिश्यते, इत्युक्तो भगवं उदगाह-बंदियब्वे जाच पज्जुवासियच्चे, गौतमाह-जह ||४६५|| अनुक्रम [७९३८०६] द्वितिय-श्रुतस्कन्ध: समाप्त: [469]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy