SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक NEPART ॥६९ ८२|| दीप श्रीसूत्र- | तिकश्च हेतुः ? भगवं च० संतेगतिया पाणा दीहाउया, कयरे पाणा ?, तसा, तत्थवि नारकदेवा अवज्झा तहवि सावओ तेसु पच्च- 1 |उदकयोधः I क्खइ, सेसतिरिक्खजोणिया बेईदिया जाव पंचिंदिपतिरिक्खा मणुस्सा, एतेसु दबपाणातिवादो भवति, भावपाणाइवादो तु ॥४६३॥ चउसुवि गतिपु, मणुस्सतिरिया पुण दीहाउया णिरुषकमाओ उत्तरकुरुगादीणं अवि दबपाणाइवातो गस्थि, धम्मचरणं पडुच IN दीहाउया वा अप्पाऊ वा, सेसेसुवि सुसमकालेसु उसण्णं णिरुवकम्माऊया, दोसु दुस्समकालेसु चउढाणपडिता, इह तु चरणकाले चेच सायगो भवति, तेहिं दीहाउएहिं सावओ पुब्बामेव कालं करेति, ते य दीहाऊया तसत्तर्ण विप्पजहति, तेसु सावगस्स सुपशक्खातं भवति. समओ विसए सुपचक्यातं भवति, कथं?, भो तेहिं समाउआ इथे कालं करेति, ते य तसेसु वा अण्णत्थ वा उववअंति जावजीवं पञ्चक्खाणंति तसेसु विरता चेव होति, तेण अप्पाउआ तसा ते पुव्यामेव समणोवासगाओ कालं करेंति, तत्थ | जइ तसेसु उववजंति तेसु पचक्खातं घेव, अथ स्थावरेसु आसी ततो सोऽविरतो चेव, दृष्टान्तः स एव क्षीरप्रत्याख्यायी, तदेव | क्षीरं दधिभूतंपि, सुप्रत्याख्यातं भवति, इदाणिं दिसिवतं देसावगासियं च पहुच चुचड़, भगवं च उदाहु एवं वुतं भवति-णो खलु वयं संचाएमो मुंडे भविचा० णो खलु चाउद्द० णो खलु अपच्छिम० वयं पब्यदिवसेसु वा दिया वा रातो वा अभयं तं | चंक्रमणादि कुर्वते न भवति, खेमं करोतीति खेमकरः, सामाइयदेसावगा० पुरओ काउं पुरस्कृता पाइणं खेम पयच्छामो अभयं, |तं चंक्रमादि कुर्वतो न भवति खेमं करोतीति खेमकरः॥ तत्थ आरेणं (सूत्रं ८१),परेणं जापतिए णिक्खित्ते दिसिवतं देसा| वगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः, श्रावकेन पश्च योजनानि किल देसावगासिकं गृहीतं तत्र चेयं भावना-पंचभ्यो | योजनेभ्यो आरतो ये वसाः प्राणिनस्तेपा प्रत्याख्यानं करोति, तत्र ते पंचयोजनाभ्यंतरे केऽपि त्रसाः ते स्थानत्रये उत्पद्यते, ॥४६३॥ अनुक्रम [७९३ ८०६] [467]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy