SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||६९ ८२|| दीप अनुक्रम [७९३ ८०६ ] श्रीसूत्रक्रताङ्गचूर्णिः ||४६२॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्ति:+चूर्णिः) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्तिः [ २०१-२०५ ], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - हि-- “ सामाइयंमि तु कते० " यतथैवं तेण जं भणितं णत्थि णं से केवि परियाए जेण समणोवामगस्स एगपाणाएव दण्डे णिक्खिते, णणु पोसहकरणेण चैव दंडणिक्खेवो एवं सव्वपामहे देमपोसहेवि देसदंडणिक्खेवो, उक्तं च- 'जतो जत्तो णियत्ति०' एवं ताव साभिगा दुर्धति । भगवं च णं उदाहु संतेगइया समणोवासगा भवंति तेसिं च णं एवं खलु मुंडा भविता गो खलु वयं अणुबाई मूलगुणे अणुपालेत्तए, जो खलु उत्तरगुणे, चाउदसमीसु पोसहं, अणुव्ययं सम्मदंसणसारा, अपच्छिममारणंतिमणवखमाणोति, माय हु चितेज्जासि जीवामि वरं सव्वं पाणातिवायं पचक्खाइम्सामि, वृत्ता चउहिं आलावएहिं पञ्चकखाणो, इदाणि जेसु पचखाति ते पुणो बुचंति-भगवं च णं संतेगतिया मणुस्सा महारमा महापरिग्गहा अधम्मिया सव्वातो पाणाइवातातो अपडिविरता जाव परिग्गहातो, आदाणसोचि कम्माणामादाणं जाय कमदानानां प्रकारा हिंसाया तेसु 'सगमादाए'ति स्वकर्म्म आदाय दुर्गतिगामिणोति गिरयदुर्गतिं गच्छंति, ते पाणावि बुबंति तसावि बुचंति जाव पोयाउए। जइ सव्वे तसे मरिजं बायरे उववजेजा तोवि तुम्भचयं वयणं ण गेज्झं होजा, जेण केइ तमा तसेसु चेव उववजंति तेण अणेगंतिया वा प्रमाणं । भगवं चणं संगतिया मणुस्सा अपरिग्गहा अधम्मिया जाब सगमादाए सोग्गइमायाए सोग्गगामिणो देवेपूत्पद्यन्ते देवगतिं गच्छ तीत्यर्थः, ते पाणाइ०, भगवं च णं संतेगतिया मणुस्सा अप्पारंभा अप्यपरिग्गहा जाव एगच्चाओ पाणावायाओ पडि विरता एगचाओ अडिविरता चैव सावगा, जेहिं समणोवासगस्स आदाणसो दंडे णिक्खितो ततो आउस सगमादाए सोग्गइगामिणो देवेषूपपद्यन्ते, उकोसं जाव अच्चुओ कप्पे, ते पाणावि युधंति, भगवं च णं संतेगइआ पञ्चायान्ति ते पाणा यित्थ य परत्थ य संते ० गो विप्पजतीतिकड, तेसु सावगस्स सुपञ्चक्खातं भवति, जम्हा य ण सध्ये तसा थावरेसु उबवजंति, तम्हा अणेगतो, अगं [466] उदकबोधः ॥४६२॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy