SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६९ ८२|| दीप अनुक्रम [७९३ श्रीमत्रक- अतीतग्गहणं तु अनादिसिद्धमार्गस्थापनार्थं, 'गुपू रक्षणे' तस्या गोत्रं भवति, उक्तं हि-"ण णिव्यहे मन्तपदेण गोत" संयममित्यर्थः, त्रसभूतताङ्गचूर्णिः 'अणुपुब्वेणं ति अनुव्रतानुक्रमः, अथवा थोरथोत्रं संजममाणो जाब एगारस समणोबासगपडिमा, एवं अणुपुपीए 'माणुस्सखेत्त- विचार: ॥४५८ जाति०' अथवा 'अट्ठण्हं पगडीणं' अथवा 'सवणे गाणे य विष्णाणा' संखं ठावेंति, किं ?, कोयि एक अणुवतं कोयि दोणि जाव मपंच एवं उत्तरगुणेसु विभासा, नागार्जुनीयास्तु एवं अप्पाणं संकसावेंति, कप गतौ' तमिन्नेव गृहीधर्म सम्यक आत्मानं कसा चेति संकसावेंति, न प्रबजतीत्यर्थः, ताणि पुण यताधि एवं गेहंति णण्णत्थ अभिजोएणं जाव अहाकुसलमेव, जहा साधू सवतो विरतो एवं तेसिपि, जहा इत्युपमाने, थकारस्य व्यञ्जनलोपे कृते आकारे अवशिष्टे भवति, किं ज्ञापकं ?, ततो पच्छा तसा अधा लहूए स णाम पट्टवेतव्वे सिया, जेसु पुण सो पञ्चक्खाणं करेति तसथावरा वा स्यात् , कथं ?, तसो थावरो वा भवति ?, उच्यते-तसावि वुचंति (सूत्रं ७७), तहा लहए सणाम एस्सा तसत्ति संज्ञा सा दुविधा, गोणी पारिभापिकी च विभापितव्या, इयं तु न पारिभापिकी इन्द्रगोपकवत, गोणि भास्करवत , तत्कथं संभारकडेण तसा णाम, णामसमारंभो णाम, प्रसत्वात असेधूपपद्यते, किमुक्तं भवति ?, जइवि तेहि थावराणामकर्म बद्धं तं च लहुं थावरेवि, थावरेसु ण उवयजति, उक्तंहि-यद्गुरुसंपञ्चासन्न, वसंतीति वसा गोणीसंज्ञा, जति पुण तसा बचेञ्जा तेण तसभूतणाम णामकर्म वुचेज, तत्रोघतो तेण तसा चेव अब्भुवगतंति, लोगुत्तरे च तसा चेव अभ्युपगम्यन्ते, न तु तमभृता, उदग आह-केचिरं तसा बुचंति ?, जाव तसाऊ अपलिक्खीणं, उकोसेणं जाय तेत्तीसं सागरोवमाणि, नागार्जुनीयास्तु आउअं चणं पलिक्खीणं भवति तसकायद्वितीए या न ततो आउ विप्पजहिता तिण्डं थावराणं अण्णतरेसूववजंति, थावरावि वुचंति संभारकडेण, उदिजमाने उदीर्णे इत्यर्थः, णामं च णं तहेब ) ॥४५८॥ ८०६] THER [462]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy