SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्राक ||६९ ८२॥ दीप अनुक्रम श्रीमत्रक- तीति कर्मकारः सं पा शिल्पी वा कर्मकारस्य पुत्राः कर्मकारपुत्राः, कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्रा, समणे उवा गौतमोदताङ्गचूर्णिः कपेढालो सन्तीति समणोबासगा, तुभआगंति युष्माकं प्रवचनं, सच्चादितौ वा वचनं प्रवचनं, गाहावति समणोवासए 'एवं पञ्चक्खावेंति' ॥४५२॥ स्यात्कथं मया श्रुतं ताब, क ?, साधुममीपं गतेन वा, वसता तवाम समीपा गतागते तुस्सइत्ति, कथं ते प्रत्याख्यानमित्युक्तं एव माह-'णण्णस्थ अमिओएण' अन्योति परिवर्जनार्थः, अभियुज्यत इत्यभियोगः, तंजहा–रायामिओगेणं गणामि० बलामि. रायाभिः जहा वरुणो णागमच्चु(णत्तु)ओ रायाभियोगाद संग्रामं कृतवान् , अण्णो या कोथि रायवित्तो वा जीवो संग्रामे पराBI हन्यते, एवं गणाभियोगेवि, मल्लगणादी, जहा रायभियोगो तथा हिंस्रव्याघ्रमादिजीषितान्तकरानिवारयेत , नाशरीरस्य धर्मों भवतीत्यतःते, अत्रापि रायाभियोगबद्रष्टव्यं, आकार एव च एतावान् भवति, जे पञ्चक्खाओ चेव रायाभियोगादि आगारं करोति, जहा स हिमादिभिभूतो पलायतो तसे पेल्लेति, स्यात् , कथं तसपायोसु णिक्विवितस्स आयरियस एगिदियवधाणुगा PM भवति ?, उच्यते-'चोरग्गहण(वि)मोक्खणयाए'ति उदाहरणं-एगमिणगरे रण्णा तुडेण अंतेपुरस्स रति सच्छंदपयारो दिण्णो णागरेहिवि रायाणुवत्तीए, बरिसे वरिसे तद्दिवसं महिलाचारोऽणुण्णातो य, पत्ते च दियो रण्णा घोसावितं-जो पुरिसो अतीति तस्स दंडो सारीरो, ते च णिति, चिडेसु बारेसु ताओ रायाणिओ णगरमहिलाओ य सच्छंदं सुहं रति अभिरमंति, तत्थ कदायि एगस्स वाणियस्स पुत्ता मावणे ववहारमाणा अतीव कयविकये वढमाणा अत्थलोभी जहिच्छितं पणियं विकेमाणा ते बढिता जाव रो अर्थतो, महिलाओ य आहिंडिऊण पन्चत्ताओ, ते य भीता तंमि चेव सावणे णिलुका, वत्ते महिलाचारे सूचकेहिं रणो कहिता, बज्झा आणचा, पिता य तेसिं सव्यपगतीहि समं विष्णवेति, दण्डं देमि, अप्पथ मम पुत्ते, राया अतीव बडिजमाणो ॥४५२॥ [७९३ ८०६] [456]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy