SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥६९ ८२|| दीप अनुक्रम [७९३ ८०६] सूत्रक्र क्रचूर्णि : ४५१ ॥ “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि :) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्तिः [ २०१-२०५ ], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णिः भोगत्वाच वृक्षाणां कालेनैवापाण्डुरा भवन्तीति मूलवन्तः, एवं शेषाण्यपि, प्रसंसा एवं ताव पासादीया, तस्स णं बहुदेसमजनभाए लेवरस गाहावतीस्स सेसद्विया णाम तस्स णवगं घरं, तथा जं सेसं गृहोपयोज्यं काष्ठेष्टकालोहादि, तेण कृता, केचिद् ब्रुवते -गृहोपयोज्यात् द्रव्यात् यच्छेषं तेन कृता, उदयशाला उदकप्रवाहो सुहं होत्था । तस्सि च णं गिहपदेसम्मि (सूत्रं ७२), तत्थोवरगउवट्टाणियगपाणियघराणि पदेसा, तत्थण्णतरे पदेसे भगवं गोतमे विहरति, कथं द्वितो, कथं विहरति १, उच्यते, ण चंक्रमणादिलक्षणो विहारो गृहीतः, किन्तु उर्द्धजाणुअघोसिरज्ञाणकोट्ठोवगते, विसेसेण वा कर्म्मरजो हरतीति विहरति, कथं सावओ ? कथं प्रपा १, उच्यते, प्राग् श्रावकत्वात् प्राक्श्रावकता, साम्प्रतं निरुपभोगित्वादल्पसागारिका, अत एव भगवान् गौतमः अत्रावस्थितः, भगवं च णं आहे आरामंसि आगत्य रमंते यस्मिन् इत्यारामः, अहे वा आरामस्य, गृहं अधो अधः, तत्थ भगवान् वर्द्धमानसामी द्वितो सेसा य साधवो, तत्थ तत्थ देउलेसु मभासु द्वितो, अह उदए पेढालपुत्ते पासावचिले ॥ २०५ ॥ निग्गन्धे निर्गथो, किलायं भगवं वर्द्धमानखामी भवति न भवतीति १, दुक्खं हि भगवान् अयं ज्ञास्यत इति गौतमखामीं आगत्य भगवं गौतमं एवमाह-अस्थि खलु मे आउसे ! (सूत्रं ७३ ), प्रदिश्यते इति प्रदेशः, प्रवचनस्य प्रश्न इत्यर्थः, तथाऽहमपि, व्याकराहि, एवं पुट्ठे उदरणं पेढालपुत्त्रेणं सवायं शोभनवाक् सवायः, शोभना तु 'अलियमुवघातजणणं' इत्यादि, अथवा निर्व | हणसामर्थ्यात् शोभनवाक्, सोचा जाणिस्सति, किंचि सुचतेविण संमते, वितियचउत्था भंगा सुष्णा, तदेवं ब्रूहि यदि श्रुत्वा ज्ञास्यामः ततो वक्ष्यामः, न चेद् ज्ञास्यामो भगवंतं प्रक्ष्याम इत्यर्थः, भगवता गौतमेनोक्ते सवायं उदए पेढालपुत्ते य एवं | वयासी सवायंति न मिध्याहिमानात् पूयाविमत्या, केवलं तच्चोपलंभात्, अस्थि खलु गौतम ! कम्माउत्तिया णाम कर्म्म करो [455] गौतमोद कपेढालौ ॥४५१ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy