SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: आईकवृत्तं सूत्रांक प्रत श्रीसूत्रकताङ्गचूर्णिः ॥४१॥ ||६३६- | २ श्रु.६ अ. ६६८|| दीप अनुक्रम D. पुण भणति-किं पत्तं जस्स मए दातव्यं ?, कथं ? वा किंवाऽस्य फलमिति तदाऽस्य कथ्यते, यो दातव्यं देयं, एवमेतान्यव्याकृतवक्तृनि | यथा येषु स्थानेषु वक्तव्यानि तथोक्तानि अवक्तव्यान्यप्यन्येषु स्थानेषु यथा च वक्तव्यानि तथाप्युक्तं, एतेन लक्षणेनान्यान्यपि । तथाऽवक्तव्यानि वक्तव्यानि च विज्ञेयानि, अतोऽतिप्रसक्तं लक्षणमितिकृत्योच्यते,एवं सर्वत्रैव तद्विकल्पं करिष्यति तेनोद्वारः क्रियतेएकान्तेनैव 'सन्तिमग्गं च चूहए' शमनं-शान्तिः मग्गे-मार्गः जेण कथितेण उपमर्मति सताणि शासनवृद्धिश्च भवति तथा कथयति, सो पुण संतिमग्यो धर्म कहतेहिं पावाउतेहिं संगिण्हतेहिं उवगिण्इंतेहिं हितो भवति, उक्तं च-'प्रावचनी धर्मकथी' | एत्थ णस्थि भयणा, एगंतेन चै तथा तथा कहेतब्बं जहा जहा संतिमग्गों वृहिति इचेएहिं हाणेहि ॥६६८॥ (सूत्र), कतराई ठाणाई ?, जाणि अणादाय परिणादीयं परिणादीणि अपवहारं णावतरति, जो अस्थि लोए वा अलोए वा ववहारं अवतरति, तेसु सम्बेसु संजयति तिरियमाणेसु अप्पाणं, कथं अप्पाणं वारयति, अववायं भगंति, एवं धारितो अप्पा कियंत कालं?, आमोक्खाए जाव ण मुचइ सम्बदुक्खेसु असाद्वा, शरीरकत्वे, परि समंता वएजासि मोक्खाय परिव्यएआसित्ति बेमि ।। अनाचार| श्रुताख्यं पंचममध्ययनं समत्तं ॥ अनाचारश्रुतमुक्तं, यथा केन वर्जिवा अनाचाराः, अनाचारश्च सेवितो सो भावतो तावदुच्यते-जहा अद्दएण, एस अज्झ| यणसंबंधो, णामणिफण्ण अद्दइज, अई णिक्खितव्य-णामई ठवणई ॥१८४|| गाथा, आईकमिति नाम, वत्थाण खिचमद्देण, वष्णदं चिचकमादिसु आर्दकं लिसितं, आर्द्रानक्षत्रं लिखितं, उदगई सारई ।। १८५ ।। गाथा, उदकाई यथा उदका गात्रं, केवि हरितया सुकंतयाए य अब्भन्तरे जं पंडुरगं, संसारो पण्णाणे णियसे अजवि प्रीत्याः , एवं उल्लोल्लो अस्थिति विन्ति, तया [७०५७३७] ॥४१३॥ अथ द्वितिय-श्रुतस्कन्धस्य षष्ठं अध्ययनं आरभ्यते [417]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy