SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [9], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीयन्त्रक ||६३६६६८|| दीप अनुक्रम दन्यथा, जहा कि?, दीसंति० ॥६६६।। (सूत्र), णिहुअप्पणो स्वशास्त्रोक्न विधानेन निभृतः मात्मा येषां ते भवंति निभृता- एकान्त নাল্পখুলি: निरर्थकस्मानः युगतरपदिट्ठिणो परिपूतपाणियपायिणो मोइणो णगणिणो विवित्तिका, तेसिपि णो ध्यायिन इत्येवमादि न निभृतं, मिक्खा॥४१२॥ त्वादि मेचवित्तिणो साधुजीविणोति ण कस्सह उबग्गथेण जीवंति, के, ककहागकसयावञिणो, एवं वने ते मिच्छा पडिवअंतित्ति, एवं दिदि न धारेज, परेण पुढेण एवं भणेजा-एते वरागा वालतपस्सिणो सब मिच्छा करेंति, लोकविरुद्धं च, तं भणंतस्स ते लोए गाढरुट्ठीभूता पन्छा लोगो मा भणिहितित्ति एते मदीये सस्थिया गुणद्वेषिणः, अविदुः रुस्तंति ण य उवसमंति, तेऽपि य जाव गेवेजा ताव उबवअंति तो कहं एगतेणं एवं बुचति-सबमेतं णिरत्थगं फिलिस्संति, नो णिचपुट्ठो वा भणिति-अणामाढमिच्छा दिट्ठीस, एतेवि किंचिदधेलोगफलिगं णिवत्तेन्ति, अयमण्णो अन्नउत्थियगिहत्थाणं दाणं प्रत्यव्यवहारः-दक्खिणाए पडिलंभो (A5॥६६७।। (सत्र), दान देंति देयते वा दक्षिणां, दक्षिणां प्रति लंभो, दक्षिणायाः प्रतिभा, अथवा दक्षिणाया लेमे प्रति दक्षिणाल भस्तया वा लंभितः स प्रतिलम्भः प्रतिमानवत् सम्मानितो वा भवति, एवं प्रतिकारप्रत्यपकाराप्रतिपूजादिष्वायोज्यं, स किं पात्रे वाऽपाने वा प्रतिलाभिते ?. ततो पडिलाभो अस्थि णस्थि पछिजति भणति-एकान्ते नास्ति तत्थ दोसा, जारिसंवा विनीय व तारिसेणेव फलेण होतब्बं, तेण अधम्मियस्स कस्सइ इट्टदाणं दिण्णं तेणवि मा णाम हटेण फलेण होतव्यं, पावे या अंतं पंतं दिण्णं तेणावि णाम अंतफलेण होतव्वं, एवमनेकान्तः, पत्ते तु इट्टमणिटुं वा सड़ाए अणुपरोधी दिजमाणं महफलं भवति, अपचे तु इट्ठमणिटुं वा दत्तं वधाय, तहाचि ण वारिजति अंतराईयदोसोत्तिकाऊग, तथाऽणुज्ञायते न देहित्ति मजारपोसगादिट्टतेण मा। अधिगरणं भविस्सति, तेण असंजतगिहत्थाणं अगउत्थियाण देहित्ति, किंच-इत्थ पुण पाय पुष्ण ण वियागरेजा, मेधावी जइ ॥४१२॥ [७०५७३७] [416]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy