SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [9], उद्देशक [-], नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६३६६६८|| दीप अनुक्रम श्रीसूत्रक- अभिधेयाः, वयं तु अस्थि कल्लाणे पावे वा कथं कल्लाणं ?, कल्लाणफलविवागदर्शनान् , प्रत्यक्षतो हि कल्याणपापफलविपाका दृश्यन्ते, एकान्त ताङ्गचूर्णिः कल्याणादि रोनितसुहितदुःखितादिषु सुइविवागदुहवियागाई एत्थ दरिसर्ण, उक्तो दृष्टिं प्रत्यानाचार आचारच, अयमन्यो दृष्टयामनाचारः, पाप॥४१०॥ । कानि कर्माणि करोति वेदयति बेति, अत्रैकतेन एस कल्लाणे पावउ(ए)॥६६४॥ (मूत्र), पुरिसे भामाणे ववहारोन विजति, तत्र वच क्षरणे, कथं कल्याणकारी ण भवत्येकान्तेन ?, उच्यते, सातं चेत्यादि कल्लाणं, एतेसि सेसाणि य एतेण कारणेण पावं, जाव सूहुमसपराईयबंधो सो आउमोहणिजबजाओ छ कम्मपयडीओ बंधमाणे णाणावरणिजअंतराईयाई बंधति, ताओ जाओ प्रायेण सुहं बंधति, तहाचि एकान्तेन कल्लाणकारी न भवति, अथ चेदन प्रति अणुत्तरोबवाइयावि किंचि अशुभं णाणावरणि F वेदेति, जेण तेसिंण सचं गाणाचरणीजं खीणं, एवं दरिसणावरणिअंपि अंतराईमंपि, मणुस्सेसुपि तित्थगरोवि सीउण्डादीणि अमा-BA 1 ताणि घेदेति, जेण जति सो खीणकसायो ग णाणा० पाचं बंधति, ताव वेदेति नामगोतं असातं च, तेण एर्गतकल्लाणे ण वत्तव्यो, एगंतपावो मिच्छादिट्ठी परमकण्हलेस्सो उफोसं संकिलिट्ठाणि परिणामोच्यते, जइवि सो बंधं प्रति एगंतपायो तहाचि कदाचित सातावेदओ हुआ, उच्चागोतो सुभणामोदयो बा, णियमा पंचिंदिओ उत्तमसंघयणो य, एवं एगंतपायोनि मो न व्यवहारमनतरति, यस्माञ्चैवं तमादेकान्ते निर्देशव्यवहारोण विक्षति, यवहारायेदं च मण्णमाणमुन्यमानं वा वैरं प्रसने, कर्मण एवं च बैगख्या, उक्तं हि-'पावे बजे वेरे०' दृष्ट हि लोकविरुद्धमुच्यमानं वैराय, उक्तं हि-जाता यथा, अतोऽन्यथाऽऽलापे च बरं, नया चोक्तं-जीहा जहा पमाणं जे में एवं तु सूक्ष्म ज्ञेयं, कुदृष्टयः श्रमणा अपि नावन्न जानन्ते शास्यादयः किमु गृहस्थाश्च बाला, मूला एव अजानका इत्यर्थः, यद्यपि ते म्वगास्त्रपरशास्त्रविशारदा: लोकेन पण्डिता इत्यपदिश्यते तथापि पण्डिता इति वाला एवं प्रत्यबसेयाः, ४१०॥ [७०५ ७३७] [414]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy