SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [9], उद्देशक [-], नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीस्त्रक- ताङ्गचूणिक ॥४०९|| ०९ ||६३६६६८|| दीप अनुक्रम माणे वा ॥६५६॥ वृत्तं, दृश्यन्ते हि यथास्वं क्रोधादिकपायाभिभूता वधवैरप्रवृत्ताः तत्कथं कपाया न भविष्यति, नस्थि संसारखपेजे ॥६५७॥ वृत्त, प्रीतिः पेम वा पेज बा, तद्विपरीतं दोपः, एतेहिं चेय-कमाएहिं पेव, कसाएहिं पेजदोसेहिं वा संसारो स्वादि वा चाउरंतो णिचनिञ्जति, तेण णस्थि चाउरतो संसारो ॥६५८॥ वृत्तं, चत्तारो अंता जस्स स भवति चाउरंतः, तत्थ तिरिक्खजोणियमणुस्सा पञ्चक्खचिकाउंण वति णस्थि य मणुयो, रइयजुवलयं जहा सेसागं, णेरड्यपजंता अणुमाणगिज्झा० वुचंते, ण वुचंति-पत्थि देवो व देवी वा ॥६५९।। अस्थि देवो व देवी वा। देवाणतरं णस्थि सिद्धि असिद्धि वा ।।६६०॥ केचिद् युवते मोक्षोपायो णस्थि, तेण चुचंति, 'णस्थि देवो व देवी था, णस्थि सिद्धि असिद्धि वा जइ कोइ भोजा सकपुब्यो उ, IA 'जले जीवा थले जीव'ति, कोइ जीवबहुत्ता अहिंसाभावा च णत्थि सिद्धी नियंठाणं ॥६६१।। तत्प्रतिपेधार्थमुच्यते-अस्थिV जीवबहुत्वेऽपि, कथमिति जीववत् , तदुच्यते 'जलमज्झि जहा णावा' णस्थि साधू असाधू वा, णिव्याणसाधगा अहिंसादि हेतू साधयंतीति साधू, तत्केचिद् ब्रुवते-विणावि जीवबहुत्वे नैव शक्यते मोक्षः साधयितुं कस्माद् ?, यतश्चलं मनः, अविनयति चलानि चेन्द्रियाणि, ताणि न सुखं निग्रहीतुं, अनिग्रहीतेपु च कथं मोक्षः स्यात् , उक्तं हि 'चंचलं हि मनः पार्थ.' यसादेयं तस्मानास्ति | साधुः, साध्वभावाच तत्प्रतिपक्षभूतस्य प्रागेवासाधोरभाव इति, तदुच्यते-अस्थि साधू असाधू, कथं साहू भवति ?, उच्यते, णाणी | कम्मसक्खो, विसयाण अणवत्तणं, अथवा साधुरेव साधुः संयत इत्यर्थः, विवरीतो असाधुः, णस्थि कल्लाणेति ॥६६३॥(सूत्री, | यथेष्टार्थफलसंप्राप्तिः कल्याणं, शाक्या ब्रुवते-सर्वमनिमित्तमात्मकवचनात् कल्याण मेव न विद्यते कचित्, पावं कथं णस्थि, | सर्वमीश्वरविकार इतिकृत्वा, कुतः पापं नेच्छंति परलोकिके-1, शाक्यास्तु कल्याणमेवैकं नेच्छंति, तेषां त एवानाश्वासादयो दोपा ALI४०९॥ [७०५ ७३७]] [413]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy