SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत पंचमहाभूतिकाः सूत्रांक ||१-२७|| दीप अनुक्रम [१-२७] श्रीसूत्रक आह-ननु प्रत्यक्षविरुद्धमिदं, यत्समुदयोपलभ्यचेतनानुमानमस्ति, भवत एव हि प्रत्यक्षमिदं भूतचैतन्यं, प्रति जानं मनोभावात, नामचूर्णिः || भूतविशिष्टमात्रे पुद्गलानामेव तदात्मकानामविप्रतिपत्तेः, आह-न भूतसमुदयस्य चैतन्यमिति, किमनुमानमुच्यते?-भूतेंद्रियाति॥३५MER रिक्तः संचेतयिता तदुपलब्धार्थानुस्मरणात्, यो हि यरुपलब्धानर्थानेकोऽनुस्मरति स तेभ्योऽन्यो दृष्टः, यथा गवाक्षरुपलब्धान र्थाननुस्मरन् तेभ्यो देवदत्तः, यश्च यतो नान्यो नासावेकोऽनेकोपलब्धानामर्थानामनुस्मा यथा ततो विज्ञानं, इतथेन्द्रियातिरिक्तो विज्ञाता तदुपलब्धार्थानुस्मरणात्, यो हि यदुपलब्धानामर्थानामनुस्मर्ता स तेभ्योऽन्यो दृष्टः,यथा गवाक्षोपलब्धानामर्थानामिवाक्षोपरमेऽपि देवदत्तः, अनुस्मरति चायमात्मा अंधत्रधिरादिकाले पंचेद्रियोपलब्धानर्थान ,ततः स तेभ्योऽर्थान्तरमिति,व्यतिरेकः पूर्ववत्, इतश्चेद्रियातिरिक्तो विज्ञाता, तद्व्यापारेऽप्यनुपलंभतो, यो हि यद्व्यापारेऽपि यदुपलब्धानर्थान्नोपलभते स तेभ्योऽतिरिक्त एव दृष्टः, | यथोपविष्ठगवाक्षोऽपि न दर्शनानुपयुक्तस्तेभ्यो देवदत्तः, इमं पुण णिज्जुत्तीए उत्तरं भण्णति-पंचहं संयोगे अण्णगुणाणं च चेयणादिगुणो। पंचिंदियठाणाणं ण अण्णमुणियं मुणति अपणो॥३३॥असंख्या ईश्वरकारणिका वैदिका वैशेषिका अनमिगृहीता मिथ्यादृष्टयश्च गृहस्थाः सर्वेऽपि भौतिकं शरीरं वर्णयंति,तेषां पुनर्भूतव्यतिरिक्त आत्मा नास्ति तत् जुत्ता पंचमहद्भूतिया, अय| मन्यो मिथ्यादर्शनविकल्पः, ये तत्र केचिदेकात्मकं जगदिच्छंति, तत्र केषांचिद्विष्णुः कर्ता केषांचिन्महेश्वरः, स हि तत् कृत्वा जगत पुनः संक्षिपति, ते पुर्यनदा परैश्चोते कथमेकात्मकं विलक्षणं च जगदिति?, इति चोदिता वने-जहा य पुढवीभूते(थूभे)सिलोगो ||९|| यथेति येन प्रकारेण पृथिव्येव स्तूपो तत्पुरुषसमासः स एक एव स्तूपो नानात्वेन दृश्यते, तद्यथा-निनोन्नतसरित्समुद्रोद-1 शर्करासितागुहादरिप्रभृतिभिर्विशेविशिष्टोऽपि पृथिवीन्वेन व्यतिरिक्तो दृश्यते, अथवा एको मृत्पिडश्चकारोपितः शिवकस्तूपच्छन्न [39]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy