SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-, नियुक्ति: [१६९-१७८], मूलं [४४-६३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीस्त्रक प्रत सूत्रांक [४४-६३] दीप अनुक्रम [६७५ नर्थान्तरं, यातिकस हि व्याधेः यातलद्रव्याहार एव णिदाणं, एवं पित्तियमिमियाणपि पत्तियसि माणिदाणं, यथा नानिदानोD वनस्पतिः ताइन्चूर्णिः17 | व्याधिः उत्पद्यते एवं कर्मनिदानमन्तरेण न शरीरोत्पत्तिः भवतीत्यन उच्यते-कम्मणिदानेन, तथा च कम्म०, कतरं कम्म ?, ॥३८१॥ AMI रुक्खणामागोतं तस्सोदएणं णाणाविहजोणियासु, पुढवीति नेमिपि जो पुढची 'गचित्तसंवृनमिश्रावैकश' तथाप्रकारा योनिः, णाणा |विधानां च अण्णेसिं पुढ विकाइयादीणं छपई कायाणं जोणी विउतित्ति, विवियोगे, विरोध्य पृथिवीकार्य वृक्षवममिसंप्राप्य | वर्तन्ते विउति । ते जीवा तेसिं सिणेहं ते जीवत्ति जे पुढविकाईएसु उववण्णा तासिंति जासु उपादागभूतासु उपवण्णा अविद्धत्थजोणियासु उवयण्णा, सिणेहो णाम सरीरमारो ने आपिवंति, ण य एगतेण चेव ने वन्धुं विद्धंसेंति, को दिलुतो, जहा" अंगत्थो जीयो मातुगातुम्हंपि आहारेति, ण य माऊए किंचिवि पीले जनयति, खीपुमो वा परम्परगात्रसंम्पर्शात् पुष्टिर्भवति, न च तयोः पीडा भवति, जहा अंबस्म य णियस्म य, णिवावयवा अंबमणुपविसित्ताण दूसेति, " य णिवस्स पीडा भवति, जेण | बर्द्धते णिवः, एसोऽवि वणस्सइकायिको सक्खो तासिं पुढवीण सिणेहमापिवेइ, ण य तेसि पीडं जणपति, कदायि पीडं जणयति | असमाणवण्णगंधरसस्पर्शात् , एवं उपवजमाणाण आहारो भवति ता, परिवड़माणा पुण परिवड्यंने जीना आहारेति पुढविशरीरं जाव शरीरसनिकृष्टं आउकार्यपि अवलिक्खं भोमं वा, भोमं भूमीतो उभिदिय जातो, पाणितं जं भुमं चेव भूमित्थं, वहतमत्रहंतगी वा, तेउच्छरादिवाओ भूमिखलणाओ वा आगामाओ वा, वणस्मई परोप्परं मूला संमत्ता, जहा अंवस्म, तह काउगोकरिममाणा | पुरिसादि, नागार्जुनीयास्तु अवरं च णं असंबढे पुढविसरीर जाब पाणाविधाणं तमथावगणं अचित्तं कुचंति जंतयो, पुन्यविउ चेव जीवेणं जीयमहगतं आहारत्ताए गेण्हंति, तपि जया सरीरत्ताए परिणामेति तदा अचेतनीकरोति, कथं चा अणोण जीवेण | |३८१॥ ६९९] [385]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy