SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-1, नियुक्ति: [१६९-१७८], मूलं [४४-६३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: भीमा वनस्पतिः नागपूर्णिः प्रत सूत्रांक 1३८० [४४-६३] दीप अनुक्रम यत्रय तस्य वीज, तमोत्पगते प्रमयः ।।१।।" तथा यथा प्रतिचन्द्रकस्य दिक्षु समुद्भवः स चैका दृश्यते, प्रतिमुखस्य वाऽऽदर्शके प्रतिभो दृश्यते, एत एव तदुक्तं भवति-या हि यत्र यस्य योनिः सा तत्रैव सम्भवति, पुढ विवकपत्ति, केसिंचि आलावगो व एलणत्थि, जेसिपि अस्थि तेसिपि उक्तार्थ एव तस्सग्रहणेन, तहावि विसेसो बुचति, जहा तंतुजोणिओ पडो तंतुमय इत्यर्थः, कारणान्तरितः क्रियमाणो तंतुष्येव भवति, न देशान्तराभ्यां, हियते वा, वृक्षस्त्वेवं, न चैवं कथमिति ?, उच्यतेलोई सामलपुढ विकाईए पुरेक्खडो पुढविकायसरीर विप्पजहाय तंमि चेव देशे सशरीरे अण्योसु वा तत्संनिकृष्टपुढविधायिएसु रुपवताए चिउट्टति, वत्थ कायांतरसंकमे क्रमो घेापति, अण्णो पुण देशांतरातो सफायातो वा परकायातो वा आगम्म रुक्खत्ताए वमति, तोणिया तस्लभाना, तम्बकमति तं चेव जोणियमिति, जहा जा जस्स जोणी सो तम्मि चेव संभनति, णण्णत्थ यथा पापाणात सुवर्ण जायते, न सर्वसात पापागात् जायत इति, एनं पुढविजोणिो पुढविसंभवो पुढविउवकामो य ण सयाओ पुढवीओ जायते, कशे पुग भूमीय उस्सरिल्ले पत्थरोवरि वाणो जायते ?, तजोणियगहोण तु सबमेतं परिहरितं गहियं च भवति, 1. कम्प्रोवगा कम्मजोगा भवति, जो जस्स जोगो भवति सो तस्स उमजोगी बुञ्चति, यथा रूपवानेप दार उसजीवनीयो, सो रूवेण कुलेण शीलेण य तीसे एवंगुणजातीयाए दारियाए, दारिकाए चेव दारको, सोऽपि एतस्स उपयोगो, एवं तेहिं तबिधाई कम्माई कताई रुक्खारोहअणिवत्तगाई जेसि रुक्खाण हउवइक भवति, तहा मंडगमध्ये किंचि जं णिजरइ तं उबइक, सिणेहस्स वा तेल्लस या घयस्स ना ३, मरमाणं अणोवइक, तहा आढगः प्रमाणो घटः, आढगप्रमाणस्यैव मेयस्य द्रव्यस्येतरस्प वा उपयोगो, पत्रपुष्फफलादिलक्षणव्यतिरिकानां ण तेसिं अण्णपुदविकाइयादिशरीरेणोपयोगो, कम्मणिदाणत्ति णियाणं हेतुः कारणमित्य [६७५ ६९९] ॥३८॥ [384]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy