SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [४४-६३] दीप अनुक्रम [६७५ ६९९] श्रीसूत्रकवाङ्गचूर्णिः ॥ ३७८ ॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ ३ ], उद्देशक [-], निर्युक्ति: [ १६९- १७८ ], मूलं [ ४४-६३] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: संखेजगवासानं अणियओ, तयाइ फासेणंति वृत्तं । इदाणिं पक्खेवगाहारस्स चक्खाणं, तेनोच्यते-एगिंदियणारगाणं देवाणं चेव णत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥ १७३ ॥ सेसाणेगिंदियवजाणं ओरालि यसरीरीणं जेसिं जिम्मिदियमत्थिते पक्खेवाहारा, एके त्वाचार्या एतदेव त्रिविधं आहारं अन्यथा नुवते, तंजहा पक्खेवाहारः ओयाहारः लोमाहार इति त्रयः, जिह्वेन्द्रियेन लभ्यते स्थूलशरीरे प्रक्षिप्यते सो पक्खेवाहारो, यो घ्राणदर्शनश्रवणैरुपलभ्यते धातोः परिणाम्यते ओजाहारो, यः स्पर्शेनोपलभ्यते धातोः परिणाम्यते स लोमाहारः, वृत्तो आहारो, अप्पाहारगा बहुआहारगा य इदाणिं वतव्वया जे जत्तियं वा कालं आहारगा भवति, कालं ताव भगति एकं च दो व समए तिष्णि व समए मुहुत्तमद्धं वा । सादीमणादिमणिहणं वा कालमणाहारगा जीवा || १७४|| बुत्तो कालो गाथासिद्ध एव ॥ इदाणि अणाहारगा बुचेति ते दुविधा, छउमत्था केवली य, तत्थ छउमत्था अणाहारगा-एकं च दो व समए केवलिपरिवजिया अणाहारा। मंश्रमि दोष्णि लोगे य पूरिते तिन्नि समया तु 'एगं च दो व समए'त्ति विगहगतीए, केवली अणाहारा दुविधा--सिद्धकेवली अणाहारा भवत्थकेवलिअणाद्वारा, भवत्थवलिअणाहारा दुविधा, तंजहा सयोगि० अयोगी०, मयोगिभवत्थकेच लिअणाहारा समुग्धातगता, ते पुण मंशमि दोणि, मंथं पूरंतो लोए भवति दइए समए, णियतो पंचमसमए, लोगं पूरेति चउत्थसमएत्ति तिसुवि अणाहारो, इदाणिं अजोगिभवत्थकेवलिअणाहारओ गाथासिद्धो चेव अंतोमुत्तं सिद्ध केवलिअणाहारओवि गाथासिद्धो सादीयअणिघणो सिद्धअणाहारो, जोएण कम्मरणं आहारेती अनंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स पजत्ती (निष्पत्ती) || १७७॥ उवबजमाणा चैत्र सव्वधे कम्मगजोगेणं आहारेति, तओ मीसेण जाव ओरालियसरीरपञ्जत्तीए पत्तो भवति, पच्छा ओरालि मिस्म सरीरेण चेच [382] आहार भेदाः ||३७८||
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy